Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 163
________________ बृहदत्तिः । विशेषाः ॥१६॥ पगतो विशेषः सोऽपि त्वदभिप्रायेण विशेषः, वस्तुस्थित्या तु सामान्यम् , इति विशेषस्याऽप्येकस्योभयस्वभावता । भवत्वेवमिति चेत् । इत्याह-न च युक्तं सर्वमिदम् । किं कृत्वा , इत्याह- सामान्यमालम्बनं ग्राह्यं मुक्त्वा 'अर्थावग्रहस्य' इति शेषः । इदमुक्तं भवति- अर्थावग्रहस्याऽव्यक्तं सामान्यमात्रमालम्बनं परिहृत्य यदन्यद् विशेषरूपमालम्बनमिष्यते, तदभ्युपगमे च 'सामग्णं च विसेसो वा सामण्ण' इत्यादि यदापतति, तत् सर्वमयुक्तम् , अघटमानकत्वात् । इह च गाथात्रये बहुषु दूषणेषु मध्ये यत् प्रागुक्तमपि किश्चिद् दृषणमुक्तं, तत् प्रसङ्गायातत्वात्, इति न पोनरुक्त्यमाशङ्कनीयम् ।। इति गाथात्रयार्थः ।। २७० ।। २७१ ॥ २७२ ।। ___प्रस्तुत एवार्थेऽपरमपि मतान्तरमुपन्यस्य निराकुर्वन्नाह 'केइदिहालोयणपुव्वमोग्गहं ति तत्थ सामण्णं । गहियमहत्थावग्गहकाले सद्दे त्ति निच्छिण्णं ॥ २७३ ॥ केचिद् वादिन इहाऽस्मिन् प्रक्रमेऽवग्रहं ब्रुवतेऽर्थावग्रहं व्याचक्षते । किविशिष्टम् १, इत्याह- आलोचनपूर्व सामान्यवस्तुग्राहि ज्ञानमालोचनं तत् पूर्व प्रथमं यत्र स तथा तम् , प्रथममालोचनज्ञानं ततोऽर्थावग्रह इत्यर्थः, तथा च तैरुक्तम् " अस्ति बालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् " ॥ १ ॥ इति । किं पुनस्तत्राऽऽलोचनज्ञाने गृह्यते ?, इत्याह- 'तत्थेत्यादि' तत्रालोचन ज्ञाने सामान्यमव्यक्तं वस्तु गृहीतं ' प्रतिपत्त्रा' इति गम्यते, अथाऽनन्तरमर्थावग्रहकाले ' तदेव गृहीतम् ' इत्यनुवर्तते । कथंभूतं सत् ?, इत्याह- निच्छिन्नं पृथक्कृतं रूपादिभ्यो व्यावृत्तमित्यर्थः । केनाल्लेखेन गृहीतम् ?, इत्याह- 'सद्दे त्ति' शब्दविशेषणविशिष्टमित्यर्थः । ततश्च " से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज" इत्येतदालोचनज्ञानापेक्षया नीयते, " तेणं सद्दे त्ति उग्गहिए" एतत्त्वार्थावग्रहापेक्षया, इति सर्व सुस्थतामनुभवति । न चातः परं भवतोऽप्याचार्य ! किश्चिद् वक्तव्यमस्तिः यदि हि युक्त्यनुभवसिद्धेनाऽर्थेन सूत्रे विषयविभागव्यवस्थापितेऽपि वादी जयं न प्राप्स्यति, तदा तूष्णीमाश्रयन्तु विपश्चितः, विचारचर्यामार्गस्य स्वाग्रहतत्परेण त्वयैव लुप्तत्वात् ।। इति गाथार्थः ॥ २७३ ।। तदत्र सूरिः परस्येषद्गर्वानुविद्धार्मज्ञतामवलोकयन् मार्गावैतारणाय विकल्पयन्नाह१ केचिदिहालोचनपूर्वमवग्रहं ब्रुवन्ति तत्र सामान्यम् । गृहीतमयाऽर्थावग्रहकाले शब्द इति निच्छिन्नम् ॥ २७३ ॥ २ क. ग. 'विति' । ३ क. ग. 'यतः स'। • तथानामा कश्चित् पुरुषोऽम्यक्तं शब्द शृणुयादिति । ५ तेन शब्द इत्यवगृहीतः । ६ ज. 'मज्ञातता' । ७ घ, 'वतर' । १५।। Ja Educontematon

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202