SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ __“ 'बंजणोग्गहस्स परूवणं करिस्सामि पडिबोहगदिटुंतेणं, मल्लगदिटुंतेण य। से किं तं पडिबोहगदिटुंतेणं । पडिबोहगदिट्ठतेणं से- जहानामए विशेषा० केइ पुरिसे कंचि पुरिसं सुत्तं पडिबोहेज्जा-अमुग! अमुग ! त्ति । तत्थ य चोयए पण्णवर्ग एवं वयासी-किं एगसमयपविट्ठा पोग्गला गहणमागच्छंति, जावर B संखेज-असंखेजसमयपविट्ठा पोग्गला गहणमागच्छंति ! । एवं वयंतं चोयगं पन्नवए एवं बयासी- नो एगसमयपविट्ठा पोम्गला गहणमागच्छंति, जाव ॥१४८॥ नो संखेजसमयपविट्ठा पोग्गमा गहणमागच्छंति, असंखेज्जसमयपविट्ठा पोग्गला गहणमागच्छंति, सेत्तं पडिबोहगदिट्ठतेणं । से किं तं मल्लगदिट्ठतेणं ।। मल्लगदिट्ठतेणं से- जहानामए केइ पुरिसे आवागसीसाओ मल्लगं गहाय तत्थेगं उदगबिंदु पक्खिवेज्जा, से नढे । अन्ने वि पक्खित्ते, से वि नटे। अन्ने । | वि पक्खित्ते, से वि नढे । एवं पक्खिप्पमाणेसु पक्खिप्पमाणेसु होही से उदगबिंदू जेणं तं मल्लगं रौवेहिति। होही से उदगबिंदू जेणं तंसि मल्लगंसि ठाइति । होही से उदगविंदू जेणं तं मल्लगं भरेहिति । होही से उदगबिन्दू जेणं तंसि मल्लगंसि न वाहिहिति। होही से उद्गबिंदू जे णं तं मल्लग पवाहेहिति । एवामेव पक्खिप्पमाणेहिं अणंतेहिं पोग्गलेहिं जाहे तं वंजषं पूरियं होइ, ताहे हुं ति करेइ, नो चेव णं जाणइ के वेस सद्दाइ" इत्यादि । इदं सूत्र नन्दिविवरण एवेत्थं व्याख्यातम् , तद्यथा "प्रतिबोधक-मल्लकदृष्टान्ताभ्यां व्यञ्जनावग्रहस्य प्ररूपणं करिष्यामि । तत्र प्रतिबोधयतीति प्रतिबोधकः स एव दृष्टान्तस्तेन, तद्यथा नाम कश्चिदनिर्दिष्टस्वरूपः पुरुषः कश्चिदन्यमनिर्दिष्टस्वरूपमेव पुरुषं सुप्तं सन्तं प्रतिबोधयेत् । कथम् !, इत्याह- अमुक ! अमुक ! इति । तत्र प्रेरकः प्रज्ञापकमेवैमवादीत्- किमेकसमयप्रविष्टा इत्यादि । एवं वदन्त प्रेरक प्रज्ञापक एवमुक्तवान्- नो एकसमयप्रविष्टा इत्यादि, प्रकटाथै, यावद् नोसंख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति । नवरमयं प्रतिषेधः शब्दविज्ञानग्राह्यतामधिकृत्य बेदितव्यः, शब्दविज्ञानजनकत्वेनेत्यर्थः, अन्यथा संबन्धमात्रमधिकृत्य प्रथमसमयादारभ्य पुद्गला प्रहणमागच्छन्त्येव । ' असंखेज्ज इत्यादि ' प्रतिसमयप्रवेशेनाऽऽदित आरभ्याऽसंख्येयसमयैः प्रविष्टा असंख्येय सस Bara व्यञ्जनावग्रहस्य प्ररूपणां करिष्यामि प्रतिबोधकदृष्टान्तेन, मल्लकदृष्टान्तेन च । अथ केयं प्रतिबोधकरष्टान्तेन ? । प्रतिवोधकष्टान्तेन सा- यथानामा कश्चित् पुरुषः कञ्चित् पुरुषं सुप्त प्रतियोधयेत्- अमुक ! अमुक! इति । तत्र च चोदकः प्रज्ञापकमेवमवादीत्- किमेकसमयप्रविष्टाः पुद्रला ग्रहणमागच्छन्ति, यावत्संख्येवा-ऽसंख्येयसमयप्रविष्टाः पुनला प्रहणमागच्छन्ति । एवं वदन्तं चोदकं प्रज्ञापक एवमवादील- नो एकसमयप्रविष्टाः पुगला प्रहणमागच्छन्ति यावद् नो संख्येयसमयप्रविष्टाः पुनला प्रहणमागच्छान्ति, असंख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, सेयं प्रतिबोधकदृष्टान्तेन । अथ केयं मल्लकदृष्टान्तेन । मल्लगदृष्टान्तेन सा- बथानामा कश्चित् पुरुष आपाकशिरसो मल्लकं गृहीत्वा तत्रैकमुदकबिन्दुं प्रक्षिपेत् , स नष्टः । अन्योऽपि प्रक्षिप्तः, सोऽपि नष्टः । अन्योऽपि प्रक्षिप्तः सोऽपि नष्टः । 4 एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषु भविष्पति स उदकविन्दुर्यतं मल्लकमाईतां नेष्यति । भविष्यति स उदकविन्दुर्यस्तस्मिन् मल्लके स्थास्पति । भविष्यति स उदक-म विन्दुर्यस्तं मल्लकं भरिष्यति । भविष्यति स उदकविन्दुर्यस्तस्मिन् मल्लके न स्थास्यति । भविष्यति स उदकविन्दुर्यस्तं मल्लक प्लावयिष्यति । एवमेव प्रक्षिप्यमाणैरनन्तैः पुद्गलैयंदा तद् व्यजनं पूरितं भवति तदा '' इति करोति, नो चेद जानाति क एष शब्दादिः ॥ २ देश्योऽयं शब्द भाइ करणार्थे । ३ क. ग, 'वं सम' । ॥१४८॥ PARA For Personal and Private Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy