Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा० ॥१४॥
प्राप्तमर्थं गृह्णाति चक्षुः, तर्हि अतिसंप्राप्तानप्यञ्जन-रजो-मल-शलाकादीन् कस्माद् न गृह्णाति ? । मनोऽपि प्राप्तान् सर्वानपि किमिति न गृह्णाति ? । गृह्णात्येवेति चेत् । न, ग्रहणाऽनवस्थानप्रसङ्गात्- यावद्धि घटं गृह्णाति, तावत् पटं, शङ्ख, शुक्तिकादीन वा किमिति न बृहदा गृह्णातीति । घटमाप्तिकाले पटादयो न प्राप्ता एवेति चेत् । न, तदप्राप्ती हेत्वभावात् , तथाहि-न तावत् कट-कुट्यादयस्तेषामावारकाः, तैरन्तरितानामपि मेर्वादीनां मनसा परिच्छेदानुभवात् । कर्मोदयात , स्वभावाद् वा प्रतिनियतमेव मनः प्राप्नोतीति चेत् । नन्वेतदपाप्यकारिणो नयनस्यापि समानम् ॥ इति गाथार्थः ।। २४८ ॥
तस्मात् किमिह स्थितम् ?, इत्याह
सामत्थाभावाओ मणो व्व विसयपरओ न गिण्हेइ । कम्मक्खओवसमओ साणुग्गहओ य सामत्थं ॥२४९॥
चक्षुः सिद्धान्तनिर्दिष्टनियतविषयपरिमाणात् परतो न गृह्णातीति प्रतिज्ञा, चक्षुषश्चेह कर्तृवं प्रक्रमाद् गम्यते, सामर्थ्याभावादिति हेतुः, मनोवदिति दृष्टान्तः । सामर्थ्याभावोऽपि नयनस्य कुतः?, इत्याह- 'कम्मक्खओ इत्यादि' तदावरणकर्मक्षयोपशमात्, वानुग्रहतश्चाआप्तेष्वपि केषुचिद् योग्यदेशावस्थितेष्वर्थेषु परिच्छेदे कर्तव्ये लोचनस्य सामर्थ्य भवति । इदमुक्तं भवति- अप्राप्तत्वे समानेऽपि येष्वर्थेषु ग्रहणविषये कर्मक्षयोपशमो भवति, तथा, स्वस्याऽऽत्मनो रूपा-ऽऽलोक-मनस्कारादिसामग्याः सकाशादनुग्रहो भवति, तेष्वथेषु कर्मक्षयोपशमसद्भावात् , शेषसामग्यनुग्रहाच्च चक्षुषो ग्रहणसामर्थ्य भवति । येषु त्वर्थेषु ग्रहणविषये कर्मक्षयोपशमः, शेषसामग्यनुग्रहश्च नास्ति, तेषु तस्य सामर्थ्याभाव इत्यर्थापत्तित एव गम्यते । तस्माद् व्यवस्थितमप्राप्यकारित्वं नयन-मनसोः । ततश्च स्पर्शनरसन-प्राण-श्रोत्रभेदाचतुर्विध एव व्यजनावग्रह इति स्थितम् ॥ इति गाथार्थः ॥ २४९ ॥ तदेवं 'नयण-मणोवजिदियभेयाओ वंजणोग्गहो चउहा' इत्येतत् समर्थितम् । अथ प्रकृतमुच्यते
तत्थोग्गहो (रूवो गहणं जं होई वंजण-त्थाणं । वंजणओ य जमत्थो तेणाईए तयं बोच्छं ' ॥ १ ॥ इत्यादिना ग्रन्थेन प्रतिज्ञातव्यञ्जनावग्रहस्वरूपप्रतिपादनं चेह प्रकृतम् । तस्य च व्यञ्जनावग्रहस्य स्वरूपं नन्यध्ययनागमसूत्रे प्रतिबोधक-मल्लकोदाहरणाभ्यां प्रतिपादितम् , तद्यथा१ क. ग. 'हणेऽन' । २ घ. छ. ज. 'घट' । ३ सामर्थ्याभावाद् मन इव विषयपरतो न गृह्णाति । कर्मक्षयोपशमतः सानुमहतच सामर्थ्यम् ॥ २४९ ॥
10-1॥१४७॥ ४ गाथा २०४ । ५ गाथा १९३.६ क, ग. प. छ. ज. 'दुभेओ ग' ७ क. ग. घ. छ. ज. 'होज ।
Jan Education interna
For Personal and ve
r y
Loading... Page Navigation 1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202