Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 147
________________ विशेषा ॥१४५॥ नेयोउ च्चिय जसो लहइ सरूवं पईव-सदं व्य । तेणाजुत्तं तस्सासंकप्पियवंजणग्गहणं ॥२४॥ प्रतिसमयं मनोद्रव्योपादानं ज्ञेयार्थावगमश्च मनसो भवत्येव, न पुनस्तस्यानुपलब्धिकालः संभवति । कुतः?, इत्याह- यद् यस्मात् कारणात् 'सो' इति प्राकृतशैल्या नपुंसकमपि मनः संवध्यते, ज्ञायत इति ज्ञेयं चिन्तनीयं वस्तु तस्मादेव, स्वरूपमात्मसत्तास्वभावं लभते, नाज्यतः। ततो यदि तदेव ज्ञेयं नावगच्छेत् , तर्हि तस्मादुत्पत्तिरप्यस्य कथं स्यात् । इदमुक्तं भवति-सान्वर्थक्रियावाचकशब्दाभिघेया हि मनाप्रभृतयः, तद्यथा-मनुते मन्यते वा मनः, प्रदीपयतीति प्रदीपः, शब्दयति भाषत इति शब्दः, दहतीति दहनः, तपतीति तपनः । एतानि च विशिष्टक्रियाकर्तृत्वप्रधानानि मनाप्रभृतिवस्तूनि यदि तामेवार्थमनन-प्रदीपन-भाषणादिकामर्थक्रिया न कुयुः, तदा तेषां स्वरूपहानिरेव स्यात् । तस्माद् यथा प्रदीपनीय-शब्दनीयवस्त्वपेक्षया प्रदीप-शब्दाभिधानप्रवृत्तेः प्रदीप-शब्दयोरर्थयोरप्रदीपनमशब्दनं चायुक्तम् तथा मनसोऽपि मननीयवस्तुमननादेव मनोऽभिधानप्रवृत्तेस्तदमननं न युक्तम् । ततः किम् ?, इत्याह-येनैवम् , तेनाऽसंकल्पितान्यनालोचितानि, अनवगतानीति यावत् , असंकल्पितानि च तानि शब्दादिविषयभावेन परिणतद्रव्यरूपाणि व्यञ्जनानि च तेषां ग्रहणमसंकल्पितव्यञ्जनग्रहणं तस्य मनसोऽयुक्तम् , किन्तु संकल्पितानामेवार्थावग्रहद्वारेणाऽवगतानामेव तेषां शब्दादिद्रव्याणां ग्रहणं युक्तम् । तस्माद् न मनसोऽनुपलब्धिकालोऽस्ति, तथा च न व्यञ्जनावग्रहसंभव इति स्थितम् ॥ इति गाथार्थः॥२४४॥ तदेवं नयन-मनसोविस्तरेणाप्राप्यकारितायां साधितायां नयनपक्षेऽद्यापि दूषणशेषमुत्पश्यन् परः पाह जइ नयणिन्दियमत्तकारि सव्वं न गिण्हए कम्हा ? । गहणा-गहणं किंकयमपत्तविसयत्तसामन्ने? ॥२४५॥ याक्तयुक्तिभ्यो नयनेन्द्रियमप्राप्तकारि, तर्हि सर्वमपि त्रिभुवनान्तर्वर्तिवस्तुनिकुरम्ब कस्माद् न गृह्णाति, अप्राप्तत्वाविशेषात् । एतदेव व्यक्तीकरोति- अप्राप्तो विषयो यस्य तदप्राप्तविषयं तद्भावोप्राप्तविषयत्वं तस्मिन् सामान्येऽविशिष्टेऽपि सति यदिदं कस्यचिदर्थस्य ग्रहण, कस्यचिदग्रहणं, तत् किंकृतं किंनिबन्धनम् ?, नेह किञ्चिद् निबन्धनमुत्पश्याम इति भावः ।। इति गाथार्थः ॥ २४५ ॥ तस्माद् भो आचार्य । तस्य चक्षुषो विषयपरिमाणाऽनयत्यमामोति, इत्येतदेवाहविसयपरिमाणमनिययमपत्तविसयं ति तस्स मणसो व्व । मणसो वि विसयनियमो न कमइ जओ स सव्वत्थ॥२४६॥ १ शेवादेव यत् तल्भते स्वरूपं प्रदीप-शब्दाविव । तेनाऽयुक्तं तस्याऽसंकल्पितव्यजनग्रहणम् ॥ २४४ ॥ २ घ. छ. ज. 'णं म'। ३ यदि नयनेन्द्रियमप्राप्तकारि, सर्वं न गृह्णाति कस्मात् । ग्रहणा-ऽग्रहणं किंकृतमप्राप्तविषयत्वसामान्ये ॥ २४५ ॥ ४ विषयपरिमाणमनियतमप्राप्तविषयामिति तस्य मनस इव । मनसोऽपि विषयनियमो न कामति यतः स सर्वत्र ।। २४६ ।। ॥१४५॥ Jan Education interna For Personal and Private Use Only www.jaineltrary.ory

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202