Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 145
________________ बृहद्वात्तिः। पारिशेष्याद् बाह्यार्थापेक्षयैव प्राप्यकारित्वा-आप्यकारित्वचिन्ता युक्ता । स च मनसाप्राप्त एवं गृह्यते, इति न तत्र व्यभिचारः । भवतु विशेषा०वा मनसः स्वकीयहृदयादिचिन्तायां प्राप्यकारिता, तथापि न तस्य व्यञ्जनावग्रहसंभव इति दर्शयन्नाह॥१४३॥ तेइसचिन्तणे होज वंजणं जइ तओ न समयम्मि। पढमे चेव तमत्थं गेण्हेज न वंजणं तम्हा ॥२४॥ स चासौ स्वकायहृदयादिदेशश्च तस्य चिन्तनं तस्मिन् सति स्याद् मनसो व्यञ्जनं व्यञ्जनावग्रहः । यदि किम् ?, इत्याह'जइ तओ न समयम्मि पढमे चेव तमत्थं गेण्हेज त्ति' यदि तद् मनः प्रथम एव समये तं स्वकीयहृदयादिकमर्थं न गृह्णीयाद् नावगच्छेदिति । एतच्च नास्ति, यस्माद् मनसः प्रथमसमय एवार्थाऽवग्रहः समुत्पद्यते, न तु श्रोत्रादीन्द्रियस्येव प्रथमं व्यञ्जनावग्रहः, तस्य हि क्षयोपशमापाटवेन प्रथममर्थानुपलब्धिकालसंभवाद् युक्तो व्यञ्जनावग्रहः, मनसस्तु पटुक्षयोपशमत्वाच्चक्षुरिन्द्रियस्येवाऽानुपलम्भकालस्यासंभवेन प्रथममेवाऽर्थावग्रह एवोपजायते । अत्र प्रयोगः- इह यस्य ज्ञेयसंवन्ये सत्यप्यनुपलब्धिकालो नास्ति न तस्य व्यञ्जनावग्रहो दृष्टः, यथा चक्षुषः, नास्ति चार्थसंबन्धे सत्यनुपलब्धिकालो मनसः, तस्माद् न तस्य व्यञ्जनावग्रहः, यत्र स्वयमभ्युपगम्यते न तस्य ज्ञेयसबन्धे सत्यनुपलब्धिकालासंभवः, यथा श्रोत्रस्येति व्यतिरेकः । तदेवं परोक्तपक्षद्वयेऽपि मनसो व्यञ्जनावग्रहं निराकृत्योपसंहरति- 'न बंजणं तम्ह त्ति' तस्मादुक्तप्रकारेण मनसो न व्यञ्जनावग्रहसंभवः ।। इति गाथार्थः ॥ २४१ ॥ कस्माद् न मनसो व्यञ्जनावग्रह इत्याशयावार्थे विशेषवतीमुपपत्तिमाह सैमए समए गिण्हइ दव्वाइं जेण मुणइ य तमत्थं । जं चिंदिओपओगे वि वंजणावग्गहेऽतीते ॥२४२॥ होइ मणोवावारो पढमाओ चेव तेण समयाओ। होइ तदत्थग्गहणं तदण्णहा न प्पवत्तेज्जा ॥ २४३ ॥ 'समए समए त्ति' प्रतिसमयमित्यर्थः, इदमुक्तं भवति- मनोद्रव्यग्रहणशक्तिसंपन्नो जीवः कस्यचिदर्थस्य चिन्तावसरे प्रतिसमयं मनोद्रव्याणि गृह्णाति, तं च चिन्तनीयमर्थ प्रतिसमयं 'मुणइ त्ति' जानाति येन कारणेन, तेन प्रथमसमयादेव भवति तस्या चिन्तनीयार्थस्य ग्रहणमिति द्वितीयगाथायां संबन्धः, प्रथमसमयादेवार्थावबोधः प्रवर्तत इत्यर्थः, अर्थानुपलब्धिकालस्त्वेकोऽपि समयो १ तद्देशचिन्तने भवेद् व्यजनं यदि ततो न समये । प्रथम एव तमथै गृहीयाद् न व्यञ्जनं तस्मात् ॥ २४॥ २ समये समये गृह्णाति बन्याणि येन जानाति च तदर्थम् । यश्चिन्द्रियोपयोगेऽपि व्यञ्जनावग्रहेऽतीते ॥ २४२ ॥ भवति मनोव्यापारः प्रथमादेव तेन समयात् । भवति तदर्थग्रहणं तदन्यथा ने प्रवर्तेत ॥ २३ ॥ ॥१४३॥

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202