Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 143
________________ विशेषा. बृहद्वृत्तिः । ॥१४॥ जह देहत्थं चक्खं जं पइ चंदं गयं ति, न य सच्चं । रूढं मणसो वि तहा न य रूढी सच्चिया सव्वा ॥२३६॥ यथा देहस्थ देहादनिर्गतमपि चक्षुः 'चन्द्रं गतम्' इति जल्पति लोकः, न च तत् सत्यम् , चक्षुषो वह्न्यादिदर्शनेन तत्कृतदाहादि- प्रसङ्गात् । तथा तेनैव प्रकारेण मनसोपि निर्निबन्धनं रूढामिदं यदुत- 'अमुत्र गतं मे मनः' इति । रूढिरपि सत्या भविष्यति, इत्याहन च रूढिः सर्वाऽपि सत्या, "वटे बटे वैश्रवणश्चत्वरे चत्वरे शिवः । पर्वते पर्वते रामः सर्वगो मधुसूदनः " ॥१॥ इत्यादिकाया असत्याया अपि दर्शनात् ॥ इति गाथार्थः ॥ २३६ ॥ तदेवं विषयमाप्तौ निषिद्धायां मनसोऽसद्ग्रहममुश्चन् परः प्रकारान्तरेणापि तस्य व्यञ्जनावग्रहं प्रतिपादयन्नाह-- विसयमसंपत्तस्स वि संविजइ वंजणोग्गहो मणसो । जमसंखेज्जसमइओ उवओगो जं च सव्वेसु ॥२३७॥ . समएसु मणोदव्वाइं गिण्हए वंजणं च दव्वाइं । भणियं संबंधो वा तेण तयं जुज्जए मणसो ॥ २३८ ॥ विषयं मेरुशिखरादिकं, जला-ऽनलादिकं वा, असंप्राप्तस्याऽपि- अमाप्य गृहृतोऽपीत्यर्थः । किम् ?, इत्याह- संविद्यते युज्यते व्यञ्जनावग्रहो मनसः । कुतः १, इत्याह- 'जमसंखेजसमइओ उवओगो' यद् यस्मात् कारणात् " च्यवमानो न जानाति" इत्यादिवचनात् सर्वोऽपि च्छद्मस्थोपयोगोऽसंख्येयैः समयनिर्दिष्टः सिद्धान्ते, न त्वेक-द्वयादिभिः । 'जं च सम्वेसु समयेसु मणोदव्वाई गिण्हए त्ति' यस्माच्च तेषूपयोगसंबन्धिष्वसंख्येयेषु समयेषु सर्वेष्वपि प्रत्येकमनन्तानि मनोद्रव्याणि मनोवर्गणाभ्यो गृह्णाति जीवः द्रव्याणि च, तत्संबन्धो वा मागत्रैव भवद्भिर्व्यञ्जनमुक्तम् , तेन कारणेन तत् तादृशं द्रव्यं, तत्संबन्धो वा व्यञ्जनं व्यञ्जनावग्रह इति हृदयम् , युज्यते घटते मनसः । यथा हि श्रोत्रादीन्द्रियेणाऽसंख्येयान् समयान् यावद् गृह्यमाणानि शब्दादिपरिणतद्रव्याणि, तत्संबन्धो वा व्यञ्जनावग्रहः, तथाऽत्राऽप्यसंख्येयसमयान् यावद् गृह्यमाणानां मनोद्रव्याणां, तत्संबन्धस्य वा किमिति पक्षपातं परित्यज्य मध्यस्थैभूत्वाऽसौ नेष्यते , इति किल परस्याभिप्रायः ॥ इति गाथाद्वयार्थः ।। २३७॥ २३८ ॥ तदेवं विषयासंघाप्तावपि भजयन्तरेण मनसो व्यञ्जनावग्रहः किल परेण समर्थितः, सांपत विषयसंप्राप्स्यापि तस्य तं समर्थयबाह । यथा देहस्थं चक्षुर्यत् प्रति चन्द्र गतमिति, न च सत्यम् । रूदं मनसोऽपि तथा न च रूदिः सत्यिका (सत्या) सर्वा ॥ २३६ ॥ २ क. घ. छ. ज. 'मह'। ३ विषयमसंप्राप्तस्यापि संविचते व्यजनावग्रहो मनसः । यदसंख्येयसमयिक उपयोगो यच सर्वेषु ॥ २३७ ॥ समषेषु मनोहग्याणि गृहाति व्यञ्जनं च दग्याणि । भगितं संबन्धो वा तेन तद् युज्यते मनसः ॥ २३॥ ॥१४॥ For Personal and P enny

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202