Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
बृहद्वृत्तिः ।
॥१४॥
सुरभिस्निग्धमधुरमनोज्ञान् मोदकानद्राक्षीत् । तेन चावस्थितेन ते सुचिरमुद्दीक्षिताः। न च किमपि तन्मध्याल्लब्धम् । ततः सोऽप्यविच्छिन्नतदभिलाष एव सुष्वाप | स्त्यानर्द्धिनिद्रोदये च रजन्यां तद्गृहं गत्वा, स्फोटयित्वा कपाटानि, मोदकान् स्वेच्छया भक्षयित्वा, उद्वरितांस्तु पतद्ग्रहके क्षिप्त्वोपाश्रयमागत्य पतद्ग्रहकं स्थाने मुक्त्वा प्रसुप्तः । उत्थितेन च तथैवाऽऽलोचितं गुरूणाम् । ततः प्रत्युपेक्षणासमये भाजनादि प्रत्युपेक्षमाणेने साधुना पतद्ग्रहके दृष्टास्ते मोदकाः । ततो गुर्वादिभिर्जातोऽस्य स्त्यानर्द्धिनिद्रोदयः । तथैव च संघेन लिङ्गपाराश्चिकं दत्त्वाऽयमपि विसर्जितः ॥ २॥
दन्तोदाहरणं तृतीयमुच्यते,यथा- एकः साधुर्दिवा द्विरदेन खेदितः कथमपि पलाय्योपाश्रयमागतः । तं च दन्तिनं प्रत्यविच्छिभकोप एव निशि प्रसुप्तः । स्त्यानद्धिनिद्रोदयश्च जातः । तदुदये च वज्रऋषभनाराचसंहननवतः केशवार्धवलसंपन्नता समये निगद्यते । अतो नगरकपाटानि भक्त्वा मध्ये गत्वा तं हस्तिनं व्यापाद्य दन्तद्वयमुत्पाट्य स्खोपाश्रयद्वारे क्षिप्त्वा सुप्तः । प्रबुद्धेन च 'स्वमोऽयम् इत्यालोचितम् । दन्तदर्शने च ज्ञातः स्त्यानदिनिद्रोदयः। तथैव च लिङ्गं गृहीत्वा संघेन विसर्जितः॥३॥
फरुसगशब्देन समयप्रसिद्धया कुम्भकारोऽभिधीयते, तदुदाहरणं चतुर्थमुच्यते- एकः कुम्भकारो महति गच्छे प्रवजितः । | अन्यदा चै सुप्तस्याऽस्य स्त्यानद्धिनिद्रोदयो जातः । ततोऽसौ पूर्वं यथा मृत्तिकापिण्डानत्रोटयत् , तथा तदभ्यासादेव साधूनां शिरांसि त्रोटयित्वा कबन्धैः सहवैकान्ते उज्झाञ्चकार । ततः शेषाः केचन साधवोडपमृताः। प्रभाते च ज्ञातं सम्यगेव सर्वं तच्चेष्टितम् । संघेन तथैव विसर्जितः॥४॥
अथ वटशाखाभञ्जनोदाहरणं पश्चममुच्यते, यथा- कोऽपि साधुामान्तराद् गोचरचर्या विधाय प्रतिनिवृत्तः । स चौष्ण्याऽभिहतो भृतभाजनस्तृषितो बुभुक्षितश्छायार्थी मार्गस्थो वटवृक्षस्याऽधस्तादागच्छन्नतिनीचैर्वर्तिन्या तच्छाखया मस्तके घट्टितः, गाद च परितापितः, अव्यवच्छिन्नकोपश्च प्रसुप्तः । स्त्यानर्द्धिनिद्रोदये रात्रौ गत्वा बटशाखां भक्त्वोपाश्रयद्वारे क्षिप्त्वा पुनः प्रसुप्तः। 'स्वमो दृष्टः' इत्यालोचिते, स्त्यानयुदये च ज्ञाते लिङ्गापनयनतः संघेन विसर्जित इति ॥५।। एतान्युदाहरणानि विशेषतो निशीथादवसेयानि॥ इति गाथार्थः ॥ २३५॥
तदेवं ''गंतुं नेएण मणो संबज्झइ जग्गओ व सिमिणे वा' इत्यादिपूर्वपक्षगाथायाः प्रथमाधमपाकृतम् । सांपतं 'सिद्धमियं लोयम्मि वि अमुग्गत्थगओ मणो मे त्ति' एतदुत्तरार्धमपाकुर्वनाह-- १. 'नानि प्र'। २ ग. प. छ. ज. 'न तेन
साज , 'च प्रसुप्तस्य स्त्या' प.छ. 'च सुप्तस्य स्त्या' । ४ गाथा २१३ ।
॥१४॥
Educate
For Peso
Private Use Only
Loading... Page Navigation 1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202