Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥१३८॥
__यत्पुनः स्वमे जिनस्नात्रदर्शनादिकं विज्ञान, यच्च स्वमे विबुद्धमात्रस्य च हर्षादिकं तत्फलं, तदनुभवादिसिद्धत्वात्को निवारयति ?, तथा, यो भविष्यत्फलापेक्षया स्वमस्य निमित्तभावः स्वमनिमित्तभावस्तं च को वा निवारयति', यच्च तस्मात् स्वमनिमित्तादवश्यंभावि भविष्यत्फलं तदपि को निवारयति ? । यदेव हि मेरुगमनक्रियादिकं युक्त्या नोपपद्यते तदेव निषिध्यते, न त्वेतानि विज्ञानादीनि, युक्त्युपपन्नत्वात् । न चैतैरभ्युपगतैरपि मनसः प्राप्यकारिता काचित् सिध्यतीति भावः ॥ इति गाथार्थः ॥ २३२॥
किमिति पुनः स्वप्नस्य निमित्तभावो न निवार्यते ?, इत्याशङ्कयाह
'देहप्फुरणं सहसोइयं च सिमिणो य काइयाईणि । सगयाइं निमित्ताई सुभा-सुभफलं निवेएंति ॥२३३॥
स्वस्मिन्नात्मनि गतानि स्थितानि स्वगतानि निमित्तानि, एतानि शास्त्रे, लोकेऽपि च प्रसिद्धानि भविष्यच्छुभा-शुभफलं निवेदयन्ति । कानि पुनस्तानि ?, इत्याह- कायिकम्, आदिशब्दाद् वाचिकं, मानसं च । एतान्येव क्रमेण दर्शयति- कायिकं बाहादौ देहस्फुरणं भविष्यच्छुभा-ऽशुभफलं निवेदयति, वाचिकं तु सहसोदितं- सहसाऽकस्मादेवोदितं सहसोदितं सहसैव तेत् किमपि बदत आगच्छति यत् , भविष्यच्छुभा-ऽशुभफलमावेदयति, मानसं तु निमित्तं खमे, इत्येतानि को निवारयति , लोक-शास्त्रप्रसिद्धस्य, युक्त्युपपन्नस्य च निषेधुमशक्यत्वात् ।। इति गाथार्थः ।। २३३ ।।
___ आह- ननु स्त्यानदिनिद्रोदये वर्तमानस्य द्विरददन्तोत्पाटनादिमवृत्तस्य स्वमे मनसः प्राप्यकारिता, तत्पूर्वको व्यञ्जनावग्रहश्च सिद्धयति, तथाहि-स तस्यामवस्थायां 'द्विरददन्तोत्पाटनादिकं सर्वमिदमहं स्वमे पश्यामि' इति मन्यते, इत्ययं स्वमः, मनोविकल्पपूर्विका च दशनाद्युत्पाटनक्रियामसौ करोति । इति मनसः प्राप्यकारिता, तत्पूर्वकश्च मनसो व्यञ्जनावग्रहो भवत्येव, इत्याशङ्क्याहसिमिणमिव मन्नमाणस्स थीणगिद्धिस्स वंजणोग्गया । होज व, न उ सा मणसो सा खलु सोइंदियाईणं ॥२३॥
'होज्ज व' इत्यत्र वाशब्दः पुनरर्थे, तस्य च व्यवहितः संबन्धः कार्यः, तद्यथा- अनन्तरोक्तयुक्तिभ्यः स्वमावस्थायामपि विषयप्राप्त्यभावाद् मनसो व्यञ्जनावग्रहो नास्ति, स्त्यानगृद्धः पुनः स्त्यानगृद्धिनिद्रोदये पुनर्वर्तमानस्य जन्तोरित्यर्थः, मांसभक्षण-दशनोत्पाटनादि कुर्वतो गाढनिद्रोदयपरवशीभूतत्वेन स्वममिव मन्यमानस्य भवेद् व्यञ्जनावग्रहता-- स्याद् व्यञ्जनावग्रह इत्यर्थः, न वयं तत्र
||१३८॥
, देहस्फुरणं सहसोदितं च स्वमा कायिकादीनि । स्वगतानि निमित्तानि शुभा-शुभफलं निवेदयन्ति ॥ २३३॥ २ क. ग. 'ततः कि' । ३. छ. ज. 'दशनोत्पा' स्वममिव मन्यमानस्य स्त्यानबेचजनावग्रहता। भवेद वा,म तुसा मनसः सा खलु श्रीनेन्द्रियादीनाम् ॥२३॥
SSSS
For Peso
Private Use Only
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202