Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा० ॥१३९॥
CIORO
निषेद्धारः । सिद्धं तर्हि परस्य समीहितम् । सिध्येत् , यदि सा व्यञ्जनावग्रहता मनसो भवेत् । न पुनः सा तस्य । कस्य तर्हि सा, इत्याह-सा खलु प्राप्यकारिणां श्रोत्रादीन्द्रियाणां श्रवण-रसन-प्राण-स्पर्शनानामित्यर्थः, इदमुक्तं भवति- स्त्यानद्धिनिद्रोदये प्रेक्षणकरङ्गभूम्यादौ गीतादिकं शृण्वतः श्रोत्रेन्द्रियस्य व्यञ्जनावग्रहो भवति, कर्पूरादिकं जिघ्रतो घ्राणेन्द्रियस्य, आमिष-मोदकादिकं भक्षयतो रसनेन्द्रियस्य, कामिनीतनुलतादि स्पृशतः स्पर्शनेन्द्रियस्य व्यञ्जनावग्रहः संपद्यते; न तु नयन-मनसोः, बहि-क्षुरिकादिविषयकृतदाहपाटनादिप्रसङ्गेन तयोर्विषयमाप्त्यभावात् , तामन्तरेण च व्यञ्जनावग्रहासंभवादिति भावः ॥ इति गाथार्थः ।। २३४ ॥
आह- ननु स्त्यानर्द्धिनिद्रोदये स्वममिव मन्यमानः किं कोऽपि चेष्टां काश्चित् करोति, येन तत्करणे व्यञ्जनावग्रहः स्यात् ?, इत्याशक्य स्त्यानर्द्धिनिद्रोदयोदाहरणान्याह
पोग्गल-मोयग-दन्ते फरुसग-वडसालभंजणे चेव । थीणद्धियस्स एए आहारणा होति नायव्वा ॥ २३५ ॥
स्त्यानर्द्धिनिद्रोदयवर्तिन एतानि पौद्गलादीन्युदाहरणानि ज्ञातव्यानि भवन्ति । तद्यथा- 'पोग्गलेत्यादि ' तत्र समयपरिभाषया । | पौद्गलं मांसमुच्यते, तदुदाहरणं यथा- एकस्मिन् ग्रामे कुटुम्बिकः कोऽप्यासीत् , स च मांसगृद्ध आमानि, पकानि, तलितानि, केवलानि, तीमनादिमध्यप्रक्षिप्तानि च मांसानि भक्षयति । अन्यदा च गुणातिशायिभिः स्थविरैः कैश्चित् प्रतिबोधितो दीक्षां कक्षीकृतवान् । तेन च ग्रामा-ऽनुग्रामं विहरता कदाचित् कचित् प्रदेशे मांसलुब्धैः कैश्चिद् विकृत्यमानो महिषः समीक्षाश्चके । तं चे संवीक्ष्य तदामिषभक्षणे तस्याऽप्यभिलाषः समजायत । स चाभिलाषोऽस्य भुञ्जानस्य विचारभूमी गतस्य चरमां सूत्रपौरुषी, प्रतिक्रमणक्रियां , प्रादोषिकपौरुषी च कुर्वतो न निवृत्तः किं बहुना , तदभिलाषवत्येव प्रसुप्तोऽसौ । ततः स्त्यानर्द्धिनिद्रोदयो जातः । तदुदये चोत्थाय ग्रामाद् बहिर्महिपमण्डलमध्ये गत्वाऽन्यं महिषमेकं विनिहत्य तदामिषं भक्षितवान् । तदुवरितशेषं च समानीयोपाश्रयोपरि क्षिप्त्वा प्रसुप्तः । समुत्थितश्च प्रत्युषसि स 'मयेत्थंभूतः स्वमो दृष्टः' इत्येवं गुर्वन्तिक आलोचयामास । साधुभिश्वोपाश्रयोपरि तदामिषमदृश्यत । ततः 'स्त्यानद्धिनिद्रोदयोऽस्याऽस्ति' इति ज्ञातम् । तथा च संघेन लिङ्गमपहृत्य विसर्जितोऽसौ ।। इति स्त्यानार्द्धिनिद्रोदये प्रथममुदाहरणमिति ॥ १॥ अथ द्वितीयं मोदकोदाहरणमुच्यते, यथा- एकः कोऽपि साधुर्भिक्षा पर्यटन् कचिद् गृहे पटलकादिव्यवस्थापिता तिप्रचुरान्
१ पौद्गल-मोदक-दन्ताः कुलाल-बटशालभजने चैव । स्त्यानरेतान्युदाहरणानि भवन्ति ज्ञातव्यानि ॥ २३५ ॥ ३ ज. 'वत्तिनि ए'। ३ घ. छ. ज. 'श्चित् कृ। ४ क. ग. 'च समीक्ष्य'। ५५. छ. ' नपि प्र'।
सहस580amoralioreone
॥१३९॥
J
antema
For Don Pe Use Only
wMR.Janeitrary.org
Loading... Page Navigation 1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202