Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद
विशे०
. ।। ८४॥
इत्यस्य तात्पर्यव्याख्यानमाह- श्रुतात्मकमतिसहितः श्रुतोपयुक्त इति यावत् , यान् भावान् प्रभाषते तद् द्रव्य-भावरूपमुभयश्रुतं भण्यते । यान् पुनरनुपयुक्तो भाषते तद् द्रव्यश्रुतं शब्दमात्रमेवेत्यर्थः । यांस्तु श्रुतबुद्ध्या पर्यालोचयत्येव केवलं, न तु भाषते, तद् भाव- श्रुतमित्यर्थाद् गम्यते ॥ इति गाथार्थः ।। १२९ ॥
उत्तरार्धव्याख्यानमाह
'इयरत्थ वि भावसुये होज तय तस्सम जइ भणिज्जा । न य तरइ तत्तियं सो जमणेगगुणं तयं तत्तो॥१३०॥
यद् भाषते तदुभयश्रुतं द्रव्यश्रुतं वेत्युक्ते भावश्रुतमेवेतरत्रशब्दवाच्यं गम्यते । ततश्चेतरत्राऽपि भावश्रुते भवेत् तद् द्रव्यश्रुतमुभयश्रुतं वा, यदि तत्सममुपलब्धिसम भणेत् , तच्च नास्ति, यस्माच्छुतज्ञानी स्वबुद्ध्या यावदुपलभते तावद् वक्तुं 'न तरति' न शक्नोति। कुतः, इत्याह-यद् यस्मात् कारणात् ततो भाषाविषयीकृताच्छूतात् तदशक्यभाषणक्रियं भावश्रुतमनेकगुणमनन्तगुणम् , अतो नोपलब्धिसम भणति ॥ इति गाथार्थः ॥ १३० ॥
उपलब्धिसममित्येतस्य समासविधिमाह
सेह उवलडीए वा उवलद्धिसमं तया व जं तुल्लं । जं तस्समकालं वा न सव्वहा तरइ वोत्तुं जे ॥१३॥
यद् भाषणमुपलब्ध्या सह वर्तते तदुपलब्धिसमम् , प्राकृतशैलीनिपातनात् सहस्य समभावः, या या श्रुतोपलब्धिस्तया तया सह यद् भाषणं तदुपलब्धिसममित्यर्थः, 'तया व जं तुलं ति' तया वोपलब्ध्या यत्तुल्यं समानं तदुपलब्धिसम-यावती काचिच्छ्रतोपलब्धिस्तत्तुल्यं तत्संख्यं यद्भाषणं तद् वोपलब्धिसममित्यर्थः । 'जं तस्समकालं वेति' तयोपलब्ध्या समकालं वा यद् भाषणं तदुपलब्धिसमम् , यथा मध्ये शूलं वेदयतस्तत्समकालमेवाऽन्यस्मै तन्यथाकथनम् , एवमन्तः सर्वामपि श्रुतोपलब्धिमनुभवतस्तत्समकालमेव यद् भाषणं तद् वोपलब्धिसममिति भावः। किंबहुना, सर्वथा सर्वस्मिन्नपि समासविधावयं तात्पयार्थः। कः?, इत्याह-श्रुतज्ञानी यावच्छूतबुद्धया समुपलभते, तावत् सर्वं न तरति न शक्नोति वक्तुम् । 'जे' इत्यलङ्कारमात्रे ॥ इति गाथार्थः ॥१३१॥ अथ कथं पुनरन्ये एतां गाथां मति-श्रुतभेदार्थे व्याख्यानयन्ति ?, इत्याह
इतरत्राऽपि भावभुते भवेत् तत् तत्समं वदि भणेत् । न च तरति (शक्नोति) तावत् स यदनेकगुण तत् ततः ॥ १३०॥ १ सहोपलब्ध्या वोपलब्धिसमं तथा वा अत् तुल्यम् । यत् तत्समकालं वा न सर्वथा तरति (शक्नोति) वक्तुम् ॥ १३ ॥
SOSORO
॥ ८४॥
प्रह
Saro
For Personal and Private Use Only
Loading... Page Navigation 1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202