Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
बृहद्वत्तिः ।
॥१३॥
इत्यादिना मनसोप्राप्यकारितायाम् 'अनुग्रहो-पघाताभावात्' इति यः पूर्व हेतुरुक्तः, तस्य परोऽसिद्धिं समुद्भावयन्नाह
नज्जइ उवधाओ से दोबल्लो-रक्खयाइलिंगेहिं । जमणुग्गहो य हरिसाइएहिं तो सो उभयधम्मो ॥२१९॥ _ इह मृत-नष्टादिकं वस्तु चिन्तयतः, अत्यात-रौद्रध्यानप्रवृत्तस्य च 'से' तस्य मनस उपघातो ज्ञायतेऽनुमीयते । कैः ?, इत्याहदौर्बल्यो-रक्षतादिलिङ्गः-दौर्बल्यं देहापचयरूपम् , उरःक्षतमुरोविघातः, हृदयबाधेति यावत् : आदिशब्दाद् वातप्रकोप-वैकल्यादिपरिग्रहः।
अनुग्रहश्च- यद्यस्मात् तस्येष्टसंगम-विभवलाभादिकं वस्तु चिन्तयतो हादिभिरनुमीयते । तत्र वदनविकाश-रोमाञ्चोद्गमादिचिह्नंगम्यो | मानसः प्रीतिविशेषो हर्षः, आदिशब्दाद् देहोपचयो-त्साहादिपरिग्रहः । तत् तस्मात्कारणात् तद् मन उपघाता-नुग्रहलक्षणोभयधर्मकमेव । अयमत्र भावार्थः- यः शोकाद्यतिशयाद् देहीपचयरूपः, आादिध्यानातिशयाद् हृद्रोगादिस्वरूपश्चोपघातः; यश्च पुत्रजन्माद्यभीष्टप्राप्तिचिन्तासमुद्भूतहर्षादिरनुग्रहः, स जीवस्य भवन्नपि चिन्त्यमानविषयाद् मनसः किल परो मन्यते, तस्य जीवात् कथञ्चिदव्यतिरिक्तत्वात् । ततश्चैवं मनसोऽनुग्रहो-पघातयुक्तत्वात् तच्छून्यत्वलक्षणो हेतुरसिद्धः ॥ इति गाथार्थः ॥ २१९ ॥ ___ तदेतत् सर्व परस्याऽसंबद्धभापितमेवेति दर्शय नाह
जेइ दव्वमणोऽतिबली पीलिज्जा हिदिनिरुद्धवाउ व्व । तयणुग्गहेण हरिसादउ व्व नेयस्स किं तत्थी ॥२२०॥ ___ यदि नाम द्रव्यमनो मनस्त्वपरिणतानिष्टपुद्गलसमूहरूपमतिशयबलिष्ठमिति कृत्वा शोकादिसमुद्भूतपीडया जीवं कर्मतापन्नं देहदौर्बल्याद्यापादनेन पीडयेत् , हृनिरुद्धवायुवत्- हृदयदेशाश्रितनिविडमरुद्ग्रन्धिवदित्यर्थः । यदि च तस्यैव द्रव्यमनसो मनस्त्वपरिणतेष्टपुद्गलसंघातस्वरूपस्याऽनुग्रहेण जीवस्य हर्षादयो भवेयुः, तर्हि ज्ञेयस्य चिन्तनीयमेवादेमनसोऽनुग्रहो-पघातकरणे किमायातम् । इदमत्र हृदयम्- मनस्त्वपरिणतानिष्टपुद्गलनिचयरूपं द्रव्यमनोऽनिष्टचिन्ताप्रवर्तनेन जीवस्य देहदौर्बल्याद्यापच्या हृनिरुद्धवायुवदुपघातं जनयति, तदेव च शुभपुद्गलपिण्डरूपं तस्याऽनुकूलचिन्ताजनकत्वेन हर्षाद्याभिनिच्या भेषजवदनुग्रहं विधत्त इति । अतो जीवस्यैतावनुग्रहो-पघातौ द्रव्यमनः करोति, न तु मन्यमानादिकं ज्ञेयं मनसः किमप्युपकल्पयति । अतो द्रव्यमनसः सकाशादात्मन एवानुग्रहो-पघातसद्भावात् , मनसस्तु ज्ञेयात् तद्गन्धस्याऽप्यभावाद् मस्तकाघातविह्वलीभूतेनेवाऽसंबद्धभाषिणा परेण हेतोरसिद्धिद्भाविता ।। इति गाथार्थः ।। २२०॥
जायते उपघातस्तस्य दौर्बल्यो-रःक्षतादिलिङ्गः । यदनुग्रहच हर्षादिभिस्ततः स उभयधर्मा ॥ २१९ ॥ २ बदि द्रव्यमनोऽतिवालि पीडयेद् हनिरुदवायुरिव । तदनुग्रहेण हदिय इन शेषस्य किं तत्र ! ॥ २२० ॥
APA|१३
For Peso
Private Use Only
Loading... Page Navigation 1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202