Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशे०
सांप्रतं तु मतिज्ञानी श्रुतोपलब्ध्या तुल्यं समं न भाषत इत्येवमुपलब्धिसमत्वाभावमुपदर्शयन्नाह-'न सुओवलद्धीत्यादि' वाशब्दः प्रकारान्तरद्योतकः, ततश्च न श्रुतोपलब्ध्या तुल्यं मतिज्ञानी भाषत इति वा, यतो यस्मात् कारणाद् नोपलब्धिसमं मतिज्ञानिनो भा
पणम् , तस्माद् न तत्र श्रुतरूपता, इदमुक्तं भवति- श्रुतोपलब्धौ परोपदेशा-हद्वचनलक्षणश्रुतानुसारेणोपलब्धानर्थान् भाषते, मत्युप॥९६लब्धौ तु तदुपलब्धानेव, इत्यतो न मतिज्ञानिनो भाषणं श्रुतोपलब्धिसमम् । ततश्च न तत्र श्रुतसंभवः ॥ इति गाथार्थः॥ १५३ ॥
तदेवं ' सोइंदिओवलद्धी होइ सुर्य' इत्यादिमलगाया तत्त्वतः श्रोत्रेन्द्रियविषयमेव श्रुतज्ञानम् , सर्वेन्द्रियविषयं च मतिज्ञानमित्येवं मति-श्रुतयोर्भेदः प्रतिपादितः, तत्प्रतिपादनक्रमे च 'बुद्धिद्दिढे अत्थे जे भासई' इत्यादिगाथा समायाता, सा च द्रव्य-भावोभय
श्रुतरूपाऽभिधायकत्वेन मति-श्रुतयोर्भेदाभिधानपरतया च व्याख्याता, तव्याख्याने चाऽवसित इन्द्रियविभागादपि मति- श्रुतयोर्भेदः । | सांप्रतं बल्क-शुम्बोदाहरणात् तमभिधित्सुराह
अन्ने मन्नति मई वग्गसमा सुंबसरिसयं सुत्तं । दिट्ठन्तोऽयं जुत्तिं जहोवणीओ न संसहइ ॥ १५४ ॥
अन्ये केचनाऽप्याचार्या मन्यन्ते । किम् ?, इत्याह- वल्कसमा वल्कसदृशी मतिः, ततः सैव यदा शब्दतया संदर्भिता भवतितजनितो यदा शब्द उत्तिष्ठतीत्यर्थः, तदा तदुत्थशब्दसहिता श्रुतमुच्यते, तच शुम्बसदृशं वल्कजनितदवरिकातुल्यं श्रुतं भवा | तदभ्युपगमः शोभन इति चेत् । नैवमित्याह- 'दिहतोऽयमित्यादि' अयं वल्कशुम्बदृष्टान्तो यथा तैरुपनीतः- उक्तमकारेण प्रकृते
योजितः, तथा युक्तिं न सहते-न क्षमते, अन्यथा त्वस्मदभिमतवक्ष्यमाणप्रकारेणोपनीयमान एषोऽपि युक्तिक्षमो भविष्यतीति भावः ॥ | इति गाथार्थः॥१५४॥
कुतो न संसहते ? इत्याह
भाँवसुयाभावाओ संकरओ निविसेसभावाओ । पुव्वुत्तलक्खणाओ सलक्खणावरणभेयाओ ॥१५५।। नैष दृष्टान्तो युक्ति क्षमत इति सर्वत्र साध्यम् , मतेरनन्तरं शब्दमात्रस्यैव भावेन भावश्रुतस्याऽभावप्रसङ्गात् । अथ मतिसहितोऽयं
१ गाथा ११७ । २ ख. सूत्रगा'। ३ गाथा १२८ । ४ ख. 'णतस्तम'। ५ अन्ये मन्यन्ते मतिर्वल्कसमा शुम्बसदशं श्रुतम् । रष्टान्तोऽयं, युक्ति यथोपनीतो न संसहते ॥ १५ ॥
C९६॥ ६ ख. 'गमे शोभनं' । ७ भावश्रुताभावात् संकरतो निर्विशेषभावात् । पूर्वोकलक्षणात् स्वलक्षणा-ऽऽवरणभेदात् ॥ १५५ ॥
For Pesond
er
Loading... Page Navigation 1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202