Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 130
________________ विशे० बृहद्वृत्तिः । ॥१२८॥ STO अत्रोत्तरमाहनाणुग्गहो-वघायाभावाओ लोयणं व, सो इहरा । तोय-जलणाइचिन्तणकाले जुज्जेज दोहिं पि ॥ २१४ ॥ न 'ज्ञेयेन सह संपृच्यते मनः' इति गम्यते । कुतः ?, इत्याह-'अणुग्गहो-बघायाभावाउ ति' ज्ञेयकृतानुग्रहो-पघाताभावात् , लोचनवत् । यदि तस्य ज्ञेयेन सह संपर्कः स्यात् तदा किं स्यात् ? , इत्याह- 'सो इहर त्ति' तद् मन इतरथा- ज्ञेयसंपर्केऽभ्युपगम्यमाने, तोय-ज्वलनादिविषयचिन्तनकाले द्वाभ्यामप्यनुग्रहो-पघाताभ्यां युज्येत- तोय-चन्दनादिचिन्तनकाले शैत्याद्यनुभवनेन स्पर्शनवदनुगृह्येत, दहन-विष-शस्त्रादिचिन्तनसमये तु तद्वदेवोपहन्येतेति भावः; न चैवम् । तस्माल्लोचनवदप्राप्यकार्येव मनः ।। इति गाथार्थः ।।२१४॥ किञ्च, मनसः पाप्यकारितावादिनः प्रष्टव्याः । किम् ?, इत्याहदेव्वं भावमणो वा वएज्ज जीवो य होइ भावमणो । देहव्वावित्तणओ न देहबाहिं तओ जुत्तो ॥ २१५॥ इह मनस्तावद् द्विधा- द्रव्यमनः, भावमनश्चेति । अतः मूरिः परं पृच्छति- 'दव्वं ति ' द्रव्यमनः, भावमनो वा व्रजेद् गच्छन् 'मेर्वादिविषयसन्निधौ' इति गम्यते । किमनेन पृष्ठेन ? इति चेत् । उभयथाऽपि दोषः, तथाहि- भावमनसश्चिन्ताज्ञानपरिणामरूपत्वात , तस्य च जीवादव्यतिरिक्तत्वाजीव एव भावमनो भवति । जीवश्चेति चकारः 'तओ' इत्यस्याऽनन्तरं संबन्धनीयः। ततोऽयमर्थः- सकश्च स च भावमनोरूपो जीवो देहमात्रव्यापित्वाद् न देहाद् बहिनिःसरन् युक्तः, इह ये देहमात्रवृत्तयः, न तेषां बहिनिःसरणमुपपद्यते, यथा तद्गतरूपादीनाम् , देहमात्रवृत्तिश्च जीवः ॥ इति गाथार्थः ॥२१५॥ देहमात्रव्यापित्वस्याऽसिद्धिं मन्यमानस्य परस्य मतमाशङ्कमानः मूरिराह सव्वगउ त्ति च बुद्धी, कत्ताभावाइदोसओ तण्ण । सव्वा-सव्वग्गहणप्पसंगदोसाइओ वा वि ॥ २१६ ॥ अथ स्याद् बुद्धिः परस्य- सर्वगत आत्मा, न तु देहमात्रव्यापी, अमूर्तत्वात् , आकाशवदिति । अत्र गुरुराह- तदेतन्न । कुतः ?, इत्याह- भावप्रधानत्वानिर्देशस्य कर्तृत्वाभावादिदोषत इति- सर्वगतत्वे सत्यात्मनः कर्तृत्वादयो गोपाङ्गनादिप्रतीता अपि न, अनुग्रहो-पघाताभावात् लोचनमिव, तदितरथा । तोय-ज्वलनादिचिन्तनकाले बुग्येत द्वाभ्यामपि ॥ २४॥ २ द्रव्यं भावमनो वा बजेद् जीवश्च भवति भावमनः । देहव्यापित्वाद् न देहवहिस्ततो युक्तः ॥ २१५॥ ३ सर्वगत इति च बुद्धिः, कन्नभावादिदोषतस्तन्न । सर्वा-सर्वग्रहणप्रसङ्गदोषादितो वाऽपि ॥ २१ ॥ N॥१२८॥

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202