Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशे०
बृहद्वृत्तिः ।
॥१२॥
तथाहि__सव्वहा न वीसुं सव्वेसु वि तं न रेणुतल्लं व । पत्तेयमणिच्छंतो कहमिच्छास समुदए नाणं ? ॥२०१॥
यद् वस्तु सर्वथा सर्वप्रकारैर्विष्वक् पृथग् नास्ति तत् समुदायेऽपि नाऽभ्युपगन्तव्यम् , यथा रेणुकणनिकरे प्रतिरेणुकमविद्यमानं तैलम् । एवं चेत् , तर्हि त्वमपि प्रत्येकमनिच्छन् कथं समुदये ज्ञानमिच्छसि । इदमुक्तं भवति- यदीन्द्रियविषयसंबन्धस्य प्रथमसमयादारभ्य व्यञ्जनावग्रहसंबन्धिनोऽसंख्येयान् समयान् यावत् प्रतिसमयं पुष्टिमाबिभ्रती ज्ञानमाा काश्चिदपि नेच्छास, तर्हि चरमसमयशब्दादिविषयद्रव्यसंबन्धेन संपूर्ण समुदायेऽपि कथं तामिच्छसि ?- चरमसमयशब्दादिविषयद्रव्यसंबन्धे यदर्थावग्रहज्ञानमभ्युपगम्यते, तदपि प्रत्येकमसच्चरमसिकताकणे तैलवद् न प्रामोतीति भावः । तस्मात् तिलेषु तैलवत् सर्वेष्वपि समयेषु प्रत्येकं यच्च यावच्च ज्ञानमस्तीति प्रतिपत्तव्यम् ॥ इति गाथार्थः ॥२०१॥
किञ्च
समुदाए जइ णाणं देसूणे समुदए कहं नत्थि । समुदाए वाऽभूयं कह देसे होज तं सयलं ? ॥२०२॥
समुदायवानवादिन् ! यदि विषयद्रव्यसंबन्धसमयानामसंख्येयानां समुदाये ज्ञानमर्थावग्रहलक्षणमभ्युपगम्यते, तर्हि चरमसमयलक्षणो योऽसौ देशस्तेन न्यूने समुदाये-चरमैकसमयोनेष्वसंख्यातेषु समयेष्वित्यर्थः, तत् कथं नास्ति', समस्त्येव,प्रमाणोपपन्नत्वात्। तथाहि- सर्वेष्वपि शब्दादिद्रव्यसंबन्धसमयेषु ज्ञानमस्तीति प्रतिजानीमहे, ज्ञानोपकारिशब्दादिद्रव्यसंबन्धसमयसमुदायैकदेशत्वादिति हेतुः, अर्थावग्रहसमयवदिति दृष्टान्तः। अत्राह- ननु शब्दादिविषयोपादानसमयसमुदाये ज्ञानं केनाऽभ्युपगम्यते, येन समुदायैकदेशत्वात् प्रथमादिसमयेषु सर्वेष्वपि तत् प्रतिज्ञायते, मया ोकस्मिन्नेव चरमसमये शब्दादिद्रव्योपादाने ज्ञानप्रसव इष्यते, इत्याशङ्कयाह- 'समुदाए वाऽभूयमित्यादि ' चशब्दो वाशब्दो वा पातनायाम् , सा च कृतेव । तत्र यद्येकस्मिन्नेव चरमसमये ज्ञानमभ्युपगम्यते , तदाऽसौ सर्वसमयसमुदायापेक्षया तावदेकदेश एव । ततश्चानेनेकदेशेनोने शेषसमयसमुदाये यदभूतं ज्ञानं तत्कथं हन्त ! चरमसमयलक्षणे देशेऽकस्मादेव सकलमखण्डं भवेत् , अप्रमाणोपपन्नत्वात् ?; तथाहि- नैकस्मिंश्वरमशब्दादिद्रव्योपादानसमये ज्ञानमुपजायते, एकसमयमात्र
१ यत् सर्वधा न विष्वक् सर्वेष्वपि तद् न रेणुतैलमिव । प्रत्येकमनिच्छन् कथमिच्छसि समुदये ज्ञानम् ? ॥ २०१॥ २ क. छ. 'ब्दादिद्र' । १ समुदाये यदि ज्ञान देशोने समुदये कथं नास्ति । समुदाये वाऽभूतं कथं देशे भवेत् तत् सकलम् ॥ २०२॥
॥१२१॥
Loading... Page Navigation 1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202