Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 122
________________ विशे० ॥१२०॥ Jain Education Internat जग्गन्तो वि न जाणइ छउमत्थो हिययगोयरं सव्वं । जं तज्झवसाणाई जमसंखेज्जाई दिवसेण ॥ १९९॥ हृदयं मनो गोचरः स्थानं यस्य तद् हृदयगोचरं 'अध्यवसायनिकुरम्बं' इति गम्यते, तज्जाग्रदपि च्छद्मस्थः सर्वमपरिशेषं न जानाति न संवेदयते, आस्तां पुनः सुप्तः । कुतः १, इत्याह- अध्यवसानानि - अध्यवसायस्थानरूपाणि केवलिगम्यानि सूक्ष्माणि यत एकेनाऽप्यन्तर्मुहूर्तेनाऽसंख्येयानि यान्त्यतिक्रामन्ति, किं पुनः सर्वेणापि दिवसेन ? । न चैतानि च्छद्मस्थः सर्वाण्यपि संवेदयते । ततश्च यथैतानि च्छद्मस्थैरसंवेद्यमानान्यपि केवलिदृष्टत्वात् सच्चेनाऽभ्युपगम्यन्ते, तथा व्यञ्जनावग्रहज्ञानमपि ॥ इति गाथार्थः ॥ १९९ ॥ आह- ननु सुप्तादीनां ज्ञानं वचनादिचेष्टाभ्यो गम्यत इत्युक्तम्, तत्तावदभ्युपगच्छामः व्यञ्जनावग्रहे तु ज्ञानरूपतागमकं लिङ्गं न किञ्चिदुपलभामहे, अतो जडरूपत्वाद् नासौ ज्ञानमिति ब्रूमः, इत्याशङ्कयाह जैइ व णाणमसंखेज्जसमइमद्दाइदव्यसन्भावे । किह चैरमसमयसद्दाइदव्यविण्णाणसामत्थं ? ॥ २०० ॥ वाशब्दः पातनासूचकः, सा च कृतैव । ततश्च हन्त ! यद्यज्ञानं व्यञ्जनावग्रहः । क सति ?, इत्याह- असंख्येयसमयशब्दादिद्रव्यसद्भावेऽपि सति, इत्यपिशब्दो गम्यते । कथं तहिं चरमसमयशब्दादिद्रव्याणां विज्ञानजननसामर्थ्यम् ? न कथञ्चिदित्यर्थः । इदमुक्तं भवति - व्यञ्जनावग्रहे तावत् प्रतिसमयमसंख्येयान् समयान् यावच्छ्रोत्रादीन्द्रियैः सह शब्दादिविषयद्रव्याणि संबध्यन्ते । ततश्च यद्यसंख्येयसमयान् यावच्छ्रोत्रादीन्द्रियैः सह शब्दादिविषयद्रव्य संबन्धसद्भावेऽपि सति व्यञ्जनावग्रहरूपं ज्ञानं नाभ्युपगम्यते, कथं तर्हि चरमसमये श्रोत्रादीन्द्रियैः सह संबद्धानां शब्दादिविषयद्रव्याणां परेणाऽप्यर्थावग्रहलक्षणविज्ञानजननसामर्थ्यमिष्यते, तदभ्युपगन्तुं न युज्यत इति भावः । यदि हि शब्दादिविषयद्रव्याणां श्रोत्रादीन्द्रियैः सह संबन्धे आद्यसमयादेवाऽऽरभ्य ज्ञानमात्रा काचित् प्रतिसमयमाविर्भवन्ती नाभ्युपगम्यते, तर्हि चरमसमयेऽप्येकस्मादेवैषा न युज्यते, तथा च सत्यर्थावग्रहादिज्ञानानामप्यनुदयप्रसङ्गः ॥ इति गाथार्थः ॥ २०० ॥ १ जाग्रदपि न जानाति च्छद्मस्थो हृदयगोचरं सर्वम् । यत् तदध्यवसानानि यदसंख्येयानि दिवसेन ॥ १९९ ॥ २ एके तु यथा जलकणैर्द्वित्रिः सिकोऽप्यभिनवः शरावो नार्द्रीभवति, पुनः पुनः सिच्यमानस्तु शनैस्तिम्यतिः एवमिन्द्रियैरर्था गृह्यमाणा व्यादिसमयेषु न व्यक्तीभवन्ति, पुनः पुनरवग्रहे तु तथा स्युः, इति व्यक्तावग्रहात् प्रागव्यक्तावग्रहः, एव व्यञ्जनावग्रहः, अव्यक्तं वस्तु च व्यञ्जनम् इति साधयन्ति । एतच्च न युक्तम्, सर्वविषयिविषयाणां व्यक्ताव्यक्तत्वात् तथा च दर्शनवत् सर्वेन्द्रियेभ्योऽपि व्यञ्जनावग्रहः स्यात्, न चैतत् सांप्रतम्, “न चक्षुरनिद्रियाभ्याम् (तस्वार्थ० १-१९ ) इति सूत्रेण तस्य सर्वेन्द्रियाजन्यत्यात्, इत्यपि द्रष्टव्यम् ॥ ३ यदि वाऽज्ञानमसंख्येयसमयशब्दादिद्रव्यसद्भावे । कथं चरमसमयशब्दादिव्यविज्ञानसामर्थ्यम् ? ॥ २०० ॥ ४ घ. छ. ज. 'चरिम' । For Personal and Private Use Only वृहद्वृत्तिः । ६०॥१२०॥ www.jainelltrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202