Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशे० ॥१२४॥
इति प्रतिज्ञा । अनभिमतमकारप्रतिषेधमाह- 'गंतु सयं न गिण्हति ति 'ताई' इत्यत्रापि संबध्यते । ततश्च ते श्रोत्र-घ्राणे कर्तृभूते पुनः स्वयं शब्द-गन्धदेशं गत्वा न गृहीतः 'शब्द-गन्धौ'इति विभक्तिव्यत्ययेन संबध्येते , आत्मनोऽवाह्यकरणत्वात् श्रोत्र-प्राणयोः, स्पर्शनरसनवदिति । ननु शब्द-गन्धावपि श्रोत्र-घ्राणे कुतः प्राप्नुतः १, इत्याह- 'जं ते पोग्गलमइया सक्किरिय त्ति' यद् यस्मात्कारणात् तौ शब्द-गन्धौ सक्रियौ गत्यादिक्रियावन्तौ, तस्मादन्यत आगत्य श्रोत्र-घ्राणे प्राप्नुतः । कथम्भूतौ सन्तौ सक्रियौ तौ , इत्याहपुद्गलमयौ । यदि पुनरपौद्गलिकत्वादमृतौ स्याताम् , तदा यथा जैनमतेन सक्रियेष्वाकाशादिषु गतिक्रिया नास्ति, तथैतयोरपि न स्यात्, इत्यालोच्य पुद्गलमयत्वविशेषणमकारि, पुद्गलमयत्वे सति सक्रियाविति भावः । यच्चैवम्भूतम् , तत्र गतिक्रियाऽस्त्येव, यथा पुद्गलस्कन्धेष्विति ॥ आह- ननु पुद्गलमयत्वेऽपि सति शब्द-गन्धयोतिक्रियाऽस्तीति कुतो निश्चीयते ?, इत्याह- 'वाउवहणाओ धूमो व्व त्ति' वायुना वहनं नयनं वायुवहनं तस्मात् । इदमुक्तं भवति- यथा पवनपटलेनोह्यमानत्वाद् धृमो गतिक्रियावान् , एवं शब्द-गन्धावपि तेनोह्यमानत्वात् तद्वन्तौ । तथा, संहरणतो गृहादिपु पिण्डीभवनाद् धूमवदेव क्रियाभाजी तौ । तथा, विशेषेण द्वारानुविधानतस्तोयवत् तद्वन्तावेतौ । तथा, पर्वतनितम्बादिषु प्रतिघातात् प्रतिस्खलनाद् वायुवदेतौ गतिक्रियाऽऽश्रयौ ।। इति गाथाद्वयार्थः॥२०६।।२०७॥
हेत्वन्तरेणाऽपि शब्द-गन्धयोः सयुक्तिकं गतिक्रियावत्वं समर्थयन्नाह
गिण्हंति पत्तमत्थं उवघाया-गुग्गहावलद्धीओ । बाहिज्ज-पूइ-नासारिसादओ कहमसंबढे ? ॥ २०८॥ .
प्राप्तमन्यत आगत्यात्मना सह संबद्धं शब्द-गन्धलक्षणमर्थ गृह्णीतः 'श्रोत्र-घ्राणेन्द्रिये' इति गम्यते । एतेन शब्द-गन्धयोरागमनक्रिया प्रतिज्ञाता भवति । कुतः प्राप्तमेव गृहीतः १, इत्याह- उपघातश्चानुग्रहश्चपिघाता-ऽनुग्रही तयोरुपलब्धेः, तथाहि-भेयोदिमहाशब्दप्रवेशे श्रोत्रस्य बाधिर्यरूप उपघातो दृश्यते, कोमलशब्दश्रवणे त्वनुग्रहः, घ्राणस्याऽप्यशुच्यादिगन्धप्रवेशे पूतिरोगा-ऽ व्याधिरूप उपघातोऽवलोक्यते, कर्पूरादिगन्धप्रवेशे त्वनुग्रहः । शब्द-गन्धासंबन्धेऽपि श्रोत्र घ्राणयोरेतावनुग्रहो-पघातौ भविष्यत इति चेत्, इत्याह'बाहिज्जेत्यादि ' बाधिर्य च पूतिश्च नासाकोथलक्षणो रोगविशेषः, नासासि च, तानि आदिर्येषां शेषोपघाता-ऽनुग्रहाणां ते तथाभूताः कथं घामुपगच्छेयुः । क सति ?, इत्याह- असंबद्धे स्वहेतुभूते शब्द-गन्धलक्षणे 'वस्तुनि' इति गम्यते । इदमुक्तं भवति-श्रोत्रघाणाभ्यां सह संबद्धा एव शब्द-गन्धाः स्वकार्यभूतं बाधिर्याापघातम् , अनुग्रहं वा जनयितुमलम् , नाऽन्यथा, सर्वस्याऽपि तज्जनन
TO॥१२४॥ पाप्रतिप्रसङ्गात् ॥ इति गाथार्थः॥ २०८॥
ज. 'था जिन' । २ गृह्णीतः प्राप्तमर्थमुपघाता-नुग्रहोपलब्धेः । बाधिर्य-पूति-नासार्शआदयः कथमसंबद्धे ! ॥ २० ॥
Jan Education Inter
For Personal and Private Use Only
www.jaineltrary.ory
Loading... Page Navigation 1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202