________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ५५ च, ह्युच्छासनिःश्वासमथान्यदायुः, प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोगीकरणं हि .हिंसा ।" एते विद्यन्ते यस्य ते प्राणिनो, जीवस्याधुना तु बाह्यप्राणधनपराक्रमत्वात् "शक्तिः प्राणः पराक्रम इत्यमरः।" चार्वाकशाक्यादिमतनिराकरणेन पृथ्व्यायेकेन्द्रियाणामपि जीवत्वमित्यावेदितम् । तान् जीवान्नित्यानित्याभ्यां ध्रुवव्ययाभ्यां समीक्ष्य-ज्ञात्वा केवलज्ञानित्वात्प्रकर्षेण जानातीति प्राज्ञः। द्रव्यार्थिक-पर्यायार्थिकनयाश्रयणादावेद्येति भावः । स ज्ञातृपुत्रो महावीरो भगवान् तत्व-पदार्थखरूपाणां ज्ञापकतया दीपवदीपः प्रकाशकत्वात् यथार्थधर्ममाह-उक्तवान् । सम्यक्तया समतया श्रुतचरित्रात्मकं धर्म वीतरागभावेन रागद्वेषरहितत्वेन सदनुष्ठानितया चेति । परमकारुणिको हि भगवान् लोकाननुग्रहीतुमेव धर्ममावेदितवान्नतु निजोत्कर्षप्रकाशनार्थमपीति सहृदयै यम् ॥ ४॥ ___ अन्वयार्थ-[से ] उस [पन्ने] आत्मप्रज्ञ केवलज्ञानी प्रभुने [उडे] ऊपर [अहेयं] नीचे और [तिरियं] तिरछी [दिसासु] दिशाओंमें [जे] जो [तसा] त्रस-हिलने सरकनेवाले (य) और [थावर] स्थावर [पाणा] प्राणी है, उनको [णिञ्चणिचहि ] नित्य और अनित्यदृष्टिसे [ समिक्ख ] जान कर [दीवे व] दीवेकी सदृश अथवा विश्वसागरमें डूबते जीवोंकेलिए टापूकी तरह (धम्म) धर्मको [ समियं ] समानभावसे [उदाहु ] वताया ॥ ४ ॥
भावार्थ-आर्य सुधर्म फिरयों वोले कि-भगवान् महावीर त्रस और स्थावर जीवोंको जोकि-ऊपर-नीचे और इधर उधर भरे पडे हैं, सब जगह विद्यमान हैं, और जीवोंको उन्होंने पर्यायकी दृष्टिसे अनित्य और द्रव्यकी दृष्टिसे नित्य बताया है। और उनके उत्तम धर्मका उपदेश जगत्-सागरमें डूबते हुए प्राणिओंको टापूके समान सहारा देते है, और अज्ञानताके अधेरेको मिटानेकेलिए दीवेके समान है। इस प्रवचनसे अनात्मवादका खण्डन हो जाता है