Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३२९ क्रोधकरणं, क्षेत्रविध्वंसनं तथा ॥ २६४ ॥ प्रतिद्वन्द्विनामिदं कर्म, तेषा सुगममस्ति हि । ध्यानमग्नो वने संस्थ , कायोत्सर्गे व्यवस्थित ॥ २६५ ॥ तत्क्षणेऽज्ञानावस्थाश्च, रज्जुभिताडयन्ति च । निर्माय तस्य पाश्र्वे तु, चुल्हिका पायस यदा ॥ २६६ ॥ पाचयन्ति क्षणे तस्मिन् , तापयन्त्यमितस्तथा । स च वीरतया सर्व, सोढवान्न च दुखभाग ॥ २६७ ॥ एकमेव कोप्यवोधो, विनोटेन गलाकया। वंशस्य तीक्ष्णया कर्णे, मेदितो रक्तधारया; आप्ठतश्च तत• काये, दुर्वलत्वमजायत । तथाऽप्यनुग्रहस्तस्मै, कृतस्तेन महात्मना ॥२६८ ॥ नानिष्टं प्रोकवास्तस्म, किश्चिदपि च दुःखत । दृष्ट्या समानया तद्वत्समभावनया तथा ॥ २६९ ॥ यातना सहनशीलोऽप्यभूदादित एव सः । ध्यानावस्था दृढा जाता, मानसीवृत्तिरीदृशी ॥२७० ॥ मेरुवत्तस्य सजाता, ध्यानवृत्ति सुनिश्चला। सागरवच गम्भीरा, सूर्यवत्सा प्रकाशिका ॥ २७१ ॥ सहिष्णुता समुत्पन्ना स्वर्गेऽपि तत्प्रशंसनम् । सभायां शक इन्द्रोऽपि, प्रशंसा कृतवान्मुहु ॥ २७२ ॥ दुर्विदग्धा समाया ये, ज्ञानशून्या सुरास्तथा । विश्वास नैव कुर्वन्ति, दर्शनाशेन वर्जिता ॥ २७३ ॥ देवाशनासहस्राणि, गृहीत्वैक समाययौ । परीक्षार्थ भगवत , संगमश्चाब्रवीत्सुर ॥२७४ ॥ “ध्यानव्याजेत्यादि" चेति, वाक्यं तद्विवुधाधमै । ध्यानं तु केवलं देव! व्याजमानं प्रदर्श्यते ॥ २७५ ॥ नेत्रे सम्मील्य भगवन् । प्रियां कामपि ध्यायसे । देव ! त्वदने कामोऽपि, हावभावसुविभ्रमै ॥ स्त्रिय. कटाक्षपात हि, कुर्वन्ति स्म मनोहरम् ॥ २७६ ॥ किश्चिदुन्मील्य नेने च, दृश्यता नो जगत्प्रभो ! कामवाणार्दितास्तास्तु, सम्पीड्य हृदयं मुहु । स्थिता क्षिप्रं गृहीत्वैव, वाहुं स्ववशमानय ॥ २७७ ॥ भवान् दयालः पद्रकायरक्षणे सम्प्रवर्तते । परं नो मन्मयो देव ! सन्तापं कुरुते रह ॥ तत्प्रतीकारहेतुश्च, भवानेव हि दृश्यते । अतो वयं भगवत , शरणं च समागता. ॥ २७८ ॥ वचनार्थमत. स्वामिन् ! तवाङ्के पतिता वयम् । देहि नो स्थानं भगवन् ! ज्ञात्वा त्वा हि कृपानिधिम् ॥ २७९ ॥ शरणागता इति ज्ञात्वा, दीनाना नाहि मारतः । महान् खेदस्य विषयो, यम्न वा रक्षतीश्वर ! ॥ २८० ॥ न किञ्चिच्छ्यतेऽस्माकं, न चोत्साहं प्रदीयते । त्राता भूत्वा न कुरुते, रक्षामपि यापर• ॥ २८१॥ सुस्पष्टं ज्ञायतेऽनेन, मिथ्याकारुणिको भवान् । वर्षतस्ते वयं कुर्म., सेवा न त्वं प्रसीदसि ॥ २८२ ॥ कर्णान्ते ते न यूकाऽपि, चलते किमतः परम् ।वयं पराजयं मत्वा, ज्ञातवन्तस्ततोऽधिकम् ॥ २८३ ॥ नान्योऽ
मास्याधी । ध्यान नवोत्तुर ॥ २७वाणि, यहीत्वकाल नैव अम्बन्ति २४२ ॥

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445