Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
वीरस्तुतिः ।
भ्यतेऽनेकक्रियाविशेषा ॥ १११ ॥ जित्वासनं दृष्टिजितार्थमेवमत्यन्तमावश्यकपूर्णभावात् । दृष्टेर्जयस्येदमवेहि लक्षणं, नेत्रापिधानं न भवेद्धि पूर्वम् ॥ ११२ ॥ 'निमेषमेषैर्भवतीह दृष्टिस्तेनैव योगस्य फलं प्रदिष्टम् | योगेऽस्ति यत्राटकसंज्ञकं च, सूत्रेष्वपि प्रोक्तमथेतरत्र ॥ ११३ ॥ उन्मेषमेपाद्यतिरिक्तभावे, प्रमाणमासलभते मुहुश्च । संसिद्धये त्राटकमुद्रयार्थ, जितार्थमीदृक् खलु दृष्टिपुष्टे ॥ ११४ ॥ प्रात दिनान्ते च सुसिद्धसाधकः, स्थित्वाssसने प्रोतयथेष्टसाधनम् । स्वतः सपादात्क रतस्तथान्तरे, निर्माय तूला मृदुलं सगोलम् । संस्थापनीयं परितो यथेष्टम् ॥११५॥ विनासनेनेति च योगसिद्धि, योग विना नाऽऽसनसिद्धिमेति । द्वयोः श्रमादृष्टिनिरोधनं स्याद्दृष्टेर्निरोधात्तु समाधिसिद्धिः ॥ ११६ ॥ समाधित आत्मसुखोपलब्धिस्ततो मुमुक्षु. समुपैति मुक्तिम् । मुक्तौ सदा ब्रह्मणि लीनभावे, जगद्विलीने च विभाति योगी ॥ ११७ ॥ तद्गोलके दृष्टिरुपासनीया, किचिच्च काले हि यदाश्रुपातः । नेत्राद्विनिर्गच्छति चेत्तदाश्रुपातो यदाऽऽरम्भविकल्पकाले ॥ ११८ ॥ तदा त्राटकं मोचयेत्सर्वकाले, यदा स स्थिरत्वं मवेत्कायमध्ये । सदैवं मनः शान्तभाव प्रयाति, मुनेर्योगतो वाऽचला बुद्धिरेका ॥ ११९ ॥ चतुर्दिनान्तेऽष्टदिनान्तराले, सम्प्रोक्षयेदथुकलानिपातम् । न लोपनीयं किल नाटकं च श्रमो विधेयच सदे - शोऽपि ॥ १२० ॥ न स्यात्कदाचिन्नयने पिधाने, कृते प्रयासे यथा शान्तिरुप्रा । समृद्धिर्भवेदनुदिनं चेत्सदा स्थापनीयं, प्रवृत्तिर्यथा स्यात्सुयोगे मुनीनाम् ॥ २२१ ॥ यदैका घटीतोऽधिका पक्ष्म पतिर्निरुद्धा भवेच्चेत्तदा नूतनानाम् । महाश्वर्यरूप सुवार्तान्विताना, दरीदृश्यते योगिवय्यैर्मुनीन्द्रैः ॥ १२२ ॥ यदा यदैवं च प्रयाति वृद्धिस्तदा तदा तस्य च साधकस्य । सदानन्दप्राप्तिर्भवेदंशकेऽपि विचार्य महद्भिः सदैवं विरागैः ॥ १२३ ॥ यदा यदा जेष्यति दृष्टिपातं, ततस्वतस्तन्मनसोऽपि शान्तिः । सजायते दृष्टिजये मनोपि, शान्तं जयचापि भवेद्धि तस्य ॥ १२४ ॥ नेत्रान्तरे पक्ष्मपङ्को नितान्तं, सुसंस्थापयेदृष्टिरेवं विचारात् । अतः सर्वसूत्रे प्रयुक्तं च तद्वन्मुहु. पुद्गले दृष्टिपातो विधेय. ॥ १२५ ॥ शुभं त्राटकं यस्य जातं स योगी, सुसम्यक्त्वतत्वे विलीनो विभाति । निरस्याखिला भावना पोहलीयां, सदा प्राणिनां प्राणरक्षां विधत्ते ॥ १२६ ॥ मुदेत्थं क्रिया ध्यानयोगस्य नित्यं, महापुरुषतः शिक्षणीया प्रयत्नात् । सुदृष्टेर्जयाभ्यासमेत्यैकघंटापर्यन्तमन्यत्र ससाधकानाम् ॥ १२७ ॥ दिनस्यादिभागे गिरेः कस्यचिद्वा, जनोऽप्यूर्द्धभागेऽथवा स्थापनीया । सुदृष्टिर्निशायां शशाङ्के सितस्य, कुनस्याच तारासु संस्थापनीया
३४८
>
M
•

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445