Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३८७
समुत्पद्यते । तद्धासे च कलङ्कितं जिनमतं निष्ठा ततो,भावना, तस्माद्दोषसमुच्चयापनयने चित्तं समाधीयताम् ॥ ३८॥ अस्माकं यदि बोधमस्त्यवनतेर्मानापमानस्य च, पातस्यैव च वाऽवहेलनजनेर्जाता पराकाष्ठता । लव्धज्ञानवलेऽपि कुम्भश्रवसो निद्रालयाः शेरते, विद्युत्तेजसममिजं किमु पुनर्भानूदये तिष्ठति ॥ ३९ ॥ अत्याचारसमुद्भवे च निखिलं नष्टं च भव्यात्मनां, सर्वापारमयी क्रियापि विपुला नष्टा तथा भावना । शास्त्राणां पठनं प्रणष्टमधिकं जैनावतारे मुनौ, किं कर्तव्यसतः परं मुनिवराः सञ्चिन्तयध्वं हृदा ॥४०॥ शिक्षार्थ बहुशो जनैर्विरचिताः पाठालयाः कालया, नो वा साधुगणैश्च विश्वविदितं सस्थापितं वा क्वचित् । विद्यापीठमनल्पकं यतिवरांश्छात्राः पठेयुर्मुदा, ज्ञानाभ्यासकरा नयन्ति सकलं धर्मादिकं श्रेयसे ।। ४१ ॥ धर्म नामिरुचिर्गुरौ न नियतिर्विद्याश्रमे नो मतिः, तत्सूत्रे पठनादरो न हि रतिः सद्दे मुनीनां तथा । न्यायान्यायविचारणे न च गतिर्योगाश्रमे नादरः, श्रेयो नश्च कथं भवे. दनुदिनं चेतः परं क्षुभ्यति ॥ ४२ ॥ मोहेनाधिकतृष्णया च. महति सञ्जायते नः क्षतिः, वर्द्धन्ते ममतादयोऽहितकरा ज्ञानं ततः क्षीयते । तत्क्षीणे जिनधर्मशर्मा विलयं यास्यत्यथो. भावना, निष्ठा सूत्रसमुद्भवा सुरगुरौ लोके कथं स्यास्थितिः ॥ ४३ ॥ रागद्वेषविवर्धनेन च मनो न स्यात् स्थिरं चञ्चलं, तद्रोधानयनं विना न विषयाः शाम्यन्ति योगाश्रयाः । यावत्कर्मनिरोधनं न हि भवेत्तावत्कथं भावुकं, ज्ञात्वैवं परिहृत्य रागविषयं सांघ वलं सेव्यताम् ॥ ४४ ॥ गर्तेऽशान्तिमये वयं निपतिताः कश्चिवत्प्रबन्धो न हि, सर्वाधारजिनेश्वरोपकरणे नो विस्मृतियोग्यता । दत्तं तेन ततोऽखिलं च विषयं संलब्धवन्तो मुदा, तत्सर्व कथमन्यथापहरणं कुर्वन्ति चान्ये नराः ॥ ४५ ॥ सामाजस्य सुरक्षणं

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445