Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
४१० . . , वीरस्तुतिः। -- , सुज्ञाः, शृण्वन्तु, व्याख्यानमनन्यभावात् ॥ १३५॥ पश्चाद्भवन्तोऽपि सुशासनं वरं, तन्वन्तु यलाच तथोपदेशम् । कुर्वन्तु वृद्धिं च प्रशासनस्य, सुखागतं चापि तथैव सुज्ञाः ॥ १३६ ॥. साध्यं घुत्तममेकमेव मुनयः सर्वे मिलित्वा हृदा । खाचार्य परिकल्पयन्तुं सुधियं विद्याचरित्रात्मकम् ॥ येन स्याच समाजकोन्नतिदशा शिक्षाविभागस्य च। नो चेद्धर्मविपर्यायस्य समयो जातोऽवधायं बुधैः ॥ १३६ ॥ संस्थाप्या किल भारतस्य जनता पोते च संघात्मके । सिद्धाख्यं नगरं खुदारचरिता संस्थापयन्त्वाहिताः ॥ एतावत्करणेन याति भवतां पार'त्रिकं चैहिकं । सर्व कार्यमदभ्रमेव विषयासक्त मनोहीयताम् ॥१३७॥ खादर्श च जगद्भवन्तमधुना जानातु चात्मा पुनर्लोके नाम भवेद्यतोऽनुविततं ह्यात्मानुसन्धानतः ॥ एवं धर्मपरायणो यदि भवेस्ते स्याच कीर्तिः परा । तस्मात्संघविवर्धनाय भवतां स्याञ्चेत्प्रवृत्तिश्शुभा ॥१३८॥ [अथ क्षमाऽभ्यर्थना] भवान् वीरपुत्रोऽस्ति शान्तात्ममूर्तिरहिंसा तपस्यान्वितः सत्यग्राही । तथा चात्मनोऽत्यन्तसूद्धारकोऽस्ति, पुनर्वी. तरागानुकारं करोति ॥ १३९॥ नयनेन्दुसंख्योत्तरके शतस्य, दिनावधित्वं कुरुते तपस्याम् । अतस्तपत्रिप्रवरोऽस्ति लोके, चोपाधिधार्यस्ति विचारणीयम् ॥ १४० ॥ त्वत्पृष्ठतो, विश्वमिदं च लग्नमहं च खल्पज्ञमतिर्न मेऽस्ति । स्वात्मानुभावोऽपि न साक्षरोह, व्याख्यान-दानेऽपि न मेऽस्ति, शक्तिः ॥ १४१ ॥ प्रसिद्धवक्तापि न चास्मि विद्वान्, किन्त्वल्पबुद्धिस्तव बालकोऽहम् । सद्भावतस्ते विदधामि सेवां, तथाऽस्मि संयुक्तवलाभिलाषी ॥ १४२ ॥ रागादिकं वै;चिकीघोमि मन्दं, मत्तो यदि च्छातयाऽपमानम् । जातं तदा विस्मृतिरा: पराधस्तथा हि शुद्धान्तरभावनातः-॥१४३॥ क्षमा विधेयातिकृपा

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445