________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ४११ नुरागात् , समाप्तिमेतस्य हि संकरोमि । परन्तु प्रष्टुं यतते मदीया, बुद्धिः प्रसन्नोऽसि च पृच्छयते मया ॥ १४४ ॥ मदीयवार्ता कटुकास्ति किन्तु, लग्ना भवेन्नात्र विचारणीयम् । यदा मदीया कटुकाऽस्ति
वाणी, ज्ञातव्यमेवं च मदीयरोगाः ॥ १४५ ॥ शाम्यन्ति कटौषधि। सेवनेन, शीघ्रं भवेद्रोगनिवृत्तिरेवम् । भुक्त्वा च कटौषधमुग्रतेजो,
रोगी भुवं पावयतेऽतिशीघ्रम् ॥१४६॥ तद्रोगशान्तिर्भवतीति ज्ञात्वा, मदीयवार्तामपि संसहख । खकीयभावान्न हि रो मस्ति, शक्तिर्मदीयेति विभावनीयम् ॥ १४७ ॥ महानुभावोऽस्ति च दुर्बलोऽस्मि, तथाऽसमर्थोऽहमिति प्रधार्य । क्षमा विधेया च महात्मनस्तु, भवन्ति क्षान्तेश्च सुभाजनानि ॥ १४८ ॥ गुरुमंदीयोऽस्ति फकीरचन्द्रो, ज्ञान मया लव्धमिदं यतश्च । बोधं च लब्ध्वा सुक्रियां करोमि, ततोऽमरत्वं च भवेत्स्फुटं मे ॥ १४९॥
इति ममाक्रन्दनकाव्यम् ॥
ज्ञातृपुत्र-महावीरका सिद्धान्त (६) जगत्में दो द्रव्य मुख्य [ substances ] हैं, एक जीव Isoul ] दूसरा अजीव [ non soul] | अजीवके पुद्गल [ matter] धर्म [ medium of motion to soul and matter ] जीव और
पुद्गलके चलनेमें सहकारी । अधर्म medium of rest to soul and. Ematter जीव और पुद्गलके ठहरनेमें सहकारी। काल Time वर्तना लक्षण, वान और आकाश Space स्थान देनेवाला। इस प्रकार पांच भेद हैं। ; ". (२)सभावकी अपेक्षा सब जीव समान और शुद्ध है, परन्तु अनादिकाळसे कर्मरूप पुदलोंके सम्वन्धसे वे अशुद्ध हैं, जिस प्रकार सोना खानसे मिट्टीमें मिला हुआ अशुद्ध निकलता है। ----