Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 427
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ४०१ साम्यम् ॥ ४८॥ न वापरण्यवासो न वा त्यागशक्तिर्न वा चावनं धर्मतत्वस्य शश्वत् ।' वेरीवर्ति चिन्तोदरार्थ सदैव, अतोऽहं तपाम्यात्तभावं यतीशाः ॥४९॥ भजन्त्वाहिता देवदेवं जिनेशं, यतो जायते दुःखमूलस्य मंगः । तथा संवृतौ प्रेमभावो निवृत्तिर्भवांभोधितो ज्ञायतां साधुवृन्दैः ॥ ५० ॥ गता मोक्षप्राप्तिर्गता लब्धिशक्तिर्गता रे गता रे जिनेशस्य भक्तिः । मुनीनामिदानींतनानां प्रवृत्तिः, सुखे शायके चाशने शिष्यलोमे ॥ ५१ ॥ गतं वस्तपो योगर्यापि नास्ति, गतो ध्यानखाध्याययोगोऽपि दूरम् । गतः सूत्रपाठो गतं न्यायसूत्रं, न स्याद्वादवादे रुचिर्वा कदाचित् ॥ ५२ ॥ गतोऽध्यात्मवादोऽल्पितो जैनसंघो, गतं रे! गत रे ! गतं प्राकृतत्वम् । इदानींतनानां मुनीनां प्रवृत्तिः, सुखे शायके चाशने शिष्यलोमे ॥ ५३ ॥ [अथापायनिवृत्तेरुपाय:] रे चित्त! चिन्तय जिनाम्बुजपादरेणुं, पारं गमिष्यसि सुखेन यतो भवाब्धेः । शिष्यादयोऽन्यजनता न हि ते संहायाः, सर्व विलोकय मुने? मृगतृष्णिकामम् ॥ ५४॥ संसारसागरमगाधमगम्यपारं, श्रीमजिनेन्द्रचरणाम्बुजश्रद्धया वा। उल्लद्धयिष्यति सुखेन च ते प्रयासस्तस्मात्कुरुष्व मुनिभक्तिमघौघहीम् ॥ ५५ ॥ सुखे दुःखे किञ्चिन्न भवति समाजान्तरमुनेः, सहायो रागान्धो निजहठधरो द्वेषनिरतः । तथा विद्याभ्यासं प्रतिपदवमन् द्वेषमनिशं, घृणां तल्लोके निजमतिविरोधेनः तनुते ।। ५६ ॥ जना उच्चैहासं विदधति घृणापात्रमिति वो, न वा संघप्रीतिर्न च सहनिवासं प्रंकुरुते । अतो मोहस्पर्द्धनिखिलमतके नैव भवतां, सुजातं बन्धत्वं दृढतरसुरज्या मुनिवराः ॥ ५७ ॥ यदा वृद्धिर्मोहावृतिरपि कथं शान्तिरधुना, न वा जातोशा नः पुनरपि सहावासकरणे ) निवृत्ते वीर. २६

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445