Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 426
________________ ४०० .. वीरस्तुतिः। - - - ममायं भक्ष्यांशं किमपि न हि चातुं प्रभवतु ॥ विचार्येत्थं शब्दैविक कलमनसा दूरयति च । मुनीनां संघेऽयं मवति कलहो द्वेषमनसा ॥ ३९ ॥ प्रसन्नोऽयं दृष्ट्वा नहि. भवति कश्चिन्मुनिवरस्तथाऽन्योन्यं द्वेष विषममतिनोत्पाद्य कुरुते ॥ पशव्येयं नीतिन हि न हि न जाने कथमगात् ।। इतः श्रेष्ठश्छागः कपिरपि कपोताश्च सुधियः ॥ ४० ॥ मिलित्वेमेऽन्योन्यं समयमनसा रक्षणमहो। सदा कुर्वन्त्यन्ये विषयसुखमोगेऽपि नितराम् ॥ सहाया जायन्ते इति मनसि निश्चित्य भवतो, (परं द्वेषा युक्ताः सुखदगुणवन्तो मुनिजनाः), विलुम्पन्त्या शक्त्या विषयगुणमोगैकनिपुणाः ॥४१॥ [अथ शान्तिकराष्टकम्] न वा साधुवृत्तिन वा कोपशान्तिन वा संयमादौ प्रवृत्तिर्मुनीनाम् । न हि ज्ञानसिद्धिर्न विज्ञानवृद्धिः, कथं जैनसंघे निवृत्तिर्जनानाम् ॥४२॥ गता संघभक्तिर्गतश्चित्तरोधो, गतं चात्मतत्वं गतं शुक्लध्यानम् । इदानींतनानां मुनीनां प्रवृत्तिः, सुखे शायके चाशने शिष्यवर्गे ॥४३॥ गताऽऽध्यात्मविद्या गताऽऽनन्दवृत्तिर्गता भावभक्तिर्गता संघचिंता । गता भिक्षुसेवा गता धर्मवृद्धिर्गता शान्तचा निवृत्तिः शुभा न॥४४॥ गतं ज्ञानगम्यं परं धैर्य्यरूपं, यतो नस्ततोऽतो भवेद्धमहानिः । कथं स्याद्भवाम्भोधिपारं मुनीशा, विना सक्रियां चिन्तयध्वं मनस्तः ॥४५॥ सदा शिष्यलोभाश्रये नः प्रवृत्तिर्न वा चिन्तनं कोविदानां च सङ्गे । अनेकान्तसिद्धान्तखाध्यायहीना, मनोरोधने नो गतिर्वा कथं स्यात् ॥४६॥ गता जैनसंघाया साधुभावाद्गतो न्यायसिद्धान्तजन्यो विचारः। सुसम्यक्त्वमानन्दकन्दालयं नो, घृतं नैव चित्ते कदाचिन्मुनीन्द्रैः ॥ ४७ ॥ अखाध्यायतोऽज्ञानवृद्धिप्रसङ्गाद्त , ध्येयरूपं सुसम्यक्त्वतत्वम् । सदा चिन्त्यते केन भव्यं भवेर्नस्तथा सेवनीयं सदा संघ

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445