Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३९९' तख तूर्ण वने पर्वते वाः ॥ २९॥ इतः पेषणं ते करिष्यन्ति लोका, अतोऽन्यत्र गन्तव्यमेवं विचार्य । न वा मद्रमत्राधिवासे बलिष्ठे, जगचे करिष्यत्यहोऽनादरं, हि ॥ ३० ॥" भवद्भि: मुंखात्वाच्च त्याज्या. वरिष्ठैस्तपस्याबलं संयमादेर्बलं च । तथा संघसेवा "बलं चात्मनोऽपि, भवेन्नष्टमेवं हि सर्वखनाशः ।। ३१ ।। मया निश्चयं दीयतेऽद्य भवद्भिः, परित्यज्य निन्दा सकर्तव्यतां हि । तथेभियं क्रोधमात्सर्यमेवं, समाहृत्य धर्म चरेयुर्विरक्तिम् ॥३२॥ [अथाऽपलापविपये] यदा कश्चिदायाति पार्चे स्वकीये, तमुत्थाप्य हस्तेन चोर्ट्स (हर्म्य) नयन्ति । तथैकान्तगेहे च तेनैव वार्ताऽपलापं प्रकुर्वन्ति मोदैः प्रमोदैः ॥ ३३ ॥ विनाज्ञानसम्पन्नमेकं स्खशिष्य, विधायाथवा द्वारपालं खकीयम् । विनोदेन कुर्वन्ति कार्य विगर्हमहो वर्तते कीशी साधुवृत्तिः ॥३४॥ मुखे चानने चक्षुषा चक्षुरेवं, तथा कर्णके कर्णवृत्तिं निधाय । करोत्याहितः किञ्चिदात्मानुकूलामनिष्टप्रदां सर्वनाशाय वार्ताम् ॥ ३५॥ निन्दा यस्य मुखेऽस्ति तापसजनाः सत्कर्मतो धर्मतो, अश्यत्यत्र च तस्य नश्यति तपो ज्ञानं पुनः संयमः । तस्मातां परिहृत्य सयमपरैश्चित्तं समाजे मुहुः । संस्थाप्योत्तमकर्मसेवनपरैजैने मते दीयताम् ॥ ३६॥ यदैकस्मिन् स्थाने निवसति मुनिस्तत्र न परान् । समाजस्थान् साधून् न हि हितकरानाहितधियः ॥ निवासार्हान् रागान्निजनिकटतो दूरयति च । तथा वार्तालापं तैः सह हृदा नैव कुरुते ॥ ३७॥ समानीतं तैश्च मधुरजलमन्नं न मनुते । न वाऽऽतिथ्यं तेषां न च किमपि सत्कारकरणम् ॥ परं चैवं ज्ञात्वा परमतरताञ्छून्यहृदयः। अहं वै पश्यामि नतमपि च तेषां मतिहरन् ॥ ३८॥ यथा श्वाऽन्यवानं परमनिजकोपेन निकटं ।

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445