Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ४०९ कर्तव्यमिति निश्चीयते यदा। साम्प्रदायिकधर्मस्य, मोक्षस्य शुल्कदायकाः ॥ १२३ ॥ कलहं कुर्वतेऽन्योन्यं, मक्षेत्रे स्थानके, तथा।। मदाम्नाये तथा लोके, देशान्तरागतो मुनिः ॥ १.२४ ॥ व्याख्यानं न हि कर्तु, च, समर्थो जायते कचित् । ममापमानं भवति, प्रतिष्ठाहानिरेव च ॥ १२५ ॥ यो वीतरागोऽस्ति मुनिर्विवेकी, खसाधनासक्तधियोऽपि रागात् । सोऽप्यन्यव्याख्यानवरातिदुःखं, प्रामोति तापं च महद्धि कष्टम् ॥ १२६ ॥ तथोदरं ताडयतीति दुःखाद्धा! शब्दमत्रापि करोति नूनम् । न वा तपखी न च संयमी बै, न वास्ति जैनाश्रितधर्मरूढः ॥ १२७ ॥ धिगस्तु नः कुत्र गतः स कालः, श्रीगौ; तमः केशिमुनिश्च यत्र । परस्परं प्रेमसरित्प्रवाहो, वाह्यो महाधर्मरतकतश्च ॥ १२८॥ क,चाद्यकालीनगतः स साधुर्यश्वोपदेशे हि. करोति । तापम् । श्रुत्वाऽन्यसाधोश्च न भाति चित्ते, श्रोताद्य कुर्य्याच महत्वपापे ॥ १२९ ।। श्रुतं त्वया चाय मतान्तरस्थसाधोमुखाद्धर्मविरुद्धचाक्यम् । व्याख्यानरूपं. च करोति शान्ति, नि ते भवेच्छेय इति अधार्य ॥ १३० ॥ श्रद्धानकं नष्टमिति प्रधाऱ्या, तथास्तिकत्वं च गतं भवेत्ते । अतो न साध्वन्तरतों सुधीश ? न श्राव्यमेवं च वदन्तिा सन्तः ॥ १३१ ॥ हे भिक्षुकाश्चेदृशरोगयोगान्नष्टा भवन्तश्च मृतः समाजः। तद्वेषरागाच. महत्त्वहानिमुत्थापयन्तीति विचारणीयम् ॥ १३२ .॥ एवं ने कर्तव्यमथो दयां च, समाजेसंघे कुरुत प्रयत्नात् । प्रेमामिलापेऽभिरतश्च लोको, भवेच्च प्रेम्णा समतोपनद्धः ॥ १३३ ॥ सदैक्यभावे न बुंभूषुरेवं, यनं स्थितास्तत्र विदेशगानाम् । आगन्तुकाता जे मुनीश्वराणां, देयं भवद्भिश्च निवासयोग्यम् ॥ १३४ ॥ सुस्थानक खीयसहाधिवासी, स्यायेन भावेन कुरुध्वमेवम् । एकासने चाप्युपविश्य

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445