Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिवा ४०५ द्धाऽपि नोत्पद्यते । अन्यत्रापि न भक्तिभावसंहितप्रेमोपकारादिकम् ॥ ८५॥ गुप्तिभावसहानुभूतिरपि च जंजन्यते नो मुनौ, तस्यैव ग्रहणे सदा हि निरतो भक्तोऽपि दासोऽपि च । सम्यक्त्वस्य विता. ननोत्तरमदः सञ्जायते. वा, ततः, सम्यक्त्वाच्च तथास्तिकत्वमपिच माध्यस्थ्यकत्वं पुनः ॥ ८६॥ वैषम्यं च भवेद्यतोनुदिवसं, दूरं तथा निष्ठता, सत्वस्याऽप्यनुवर्तनं सरलता चायाति सौजन्यता । आत्मीयत्वमथो गुणग्रहणता सत्यं सुसेवा परा। (ज्ञातव्यं सफलं मदीयसुमते! सम्यक्त्वकस्याधुना,) दृश्यन्ते प्रतिकूलता गुणगणा ज्ञातव्यमेवं बुधैः ॥ ८७ ॥ आत्मज्ञानेपरायणाः सुजनतासक्ता जिनोपासकाः, कामक्रोधविवर्जिताश्च शमतो रागादिशून्याशयाः । सज्ज्ञानाभिनिविष्टधर्मरसिकाः , सद्दानशीलानुगास्त्यांश्च परोपकारनिरता जैना भवन्त्वीदृशाः ॥ १८॥ कालेऽस्मिन्नहि दर्शनस्य विषयः कण्ठी यथा स्याद्वरोरातको विषमत्वकस्य सुतरामाच्छादयत्याशु नः । भूकम्पोऽपि च 'पक्षपातविषये चायात्यनायासतो, रागद्वेषसमाजवृद्धिरंतुली निन्दा तथान्यस्य च ॥ ८९ ॥ वीजारोपणकारकस्खमनसा सद्दर्शने वागुरुमेक्त वस्य च सेवकं पुनरहो कृत्वा वदत्यादरात् ॥ पश्येतो वचनें मदीयरचने ध्यानं कुरुष्वाहितः, शिष्यस्त्वं मम साधकोऽसि चा गुरुरयावधि ज्ञायताम् ॥ ९० . मत्तोऽन्य न . हि मन्यतां गुरुवरं साधुर्वरो ज्ञायती, सन्त्यन्ये यतिपार्श्वगाश्च भवता संन्हश्यतां ध्यानतः । नान्यस्मिन्नमने शिरस्तव मया त्यक्तं सदीयानुगे, मत्पादाम्बुजवन्दनं प्रतिदिन, भक्त्यां कुरु प्रेमतः ॥ ९१ व्याख्या निहिीं चेतरस्स मुखतः सश्रूयतां वा कचित्वक्षेत्रे नाच दीयतानिवसेनं तेभ्यश्च नो स्थायिताम्। चातुर्मास्यव्रतं न तैरपि सह कर्तव्यमेवं धिया । पानीयं न च भोजन

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445