Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 424
________________ ३९८ वीरस्तुतिः। * . .'; लने च, सुजाते सुरम्ये कुतस्तऽत्र वासः ॥ १८ ॥ सदा मर्यतामद्य ते न प्रवेशो, वय वञ्चिता ज्ञानिनोऽजातसंगाः । मुखं पश्यतेऽग्रे च संमेलनं नो, भविष्यत्यनायासतश्चाजमेरे ॥ १९॥ न याचेऽतिरिक्त समाजान्मुनीनां, मनो मे प्रसक्तं समाजप्रसङ्के । अतो धारणीयं 'मन स्तस्य सिद्धौ, यतो नो भवेद्धर्मलामो मुनीशाः ॥ २०॥ वयं चाद्य (स) भोगान्मुदोद्घाटयिष्यामहे द्वादशाल्यान् सदा प्रेमभावात् । अरण्ये निवासाय यलं विधाय, तनावेकवस्त्रं मुहुर्धारणीयम् ॥ २१ ॥ मृदा . निर्मितं पात्रमेकं सदैव, ध्रुवं धारणीयं गृहस्थैः समं नो । कदाचिद्विघेयाऽशुभा सङ्गतिश्च, दलं प्रेषणं वर्जनीयं तथैव ॥ २२ ॥ सुखावातिहेतोश्च कर्तव्यमेवं, मिताहारमेकत्र काले वरीयः । मिलित्वा च सांवत्सरं पर्वचैकं, वयं चाखिलाः साधवो यत्नतश्च ।। २३ ॥ सदाऽऽचार्यवर्योऽखिलानां मुनीनां, वुधैको मवेच्छिष्यशिक्षाप्रदायी। त्यजे. युर्विचारे च यं भेदवादं, करिष्यामहे ज्ञानविज्ञानवादम् ॥ २४ ॥ अहो ज्ञानरूपेऽथ गङ्गाप्रवाहे, सदुत्साहशक्तिं च कुर्मोऽतिहर्षात् । समाजेऽत्रं सर्वे मिलित्वा त्वदीयं, बहिष्कारमेवं करिष्यामहे च ॥२५॥ यदा ते भवेन्मूलभग्नोऽद्य निन्दे ! कथं त्वं समाजे च तिष्ठेर्वदेनः । यदा ते च्युतिस्खाधिकाराद्भवेच्चेत् , तदा ते क्व यानं मवेहि क्षिप्रम् ॥ २६ ॥ सुसम्मेलनस्य प्रसगे वलेन, बहिष्कारभावो न जातः कदाचित् । सर ! त्वं मुखं नावलोके त्वदीयं, खकीयं तथा नैव सन्दर्शयामि ॥ २७ ॥ तथा नैव केनापि साकं वदामि, तदा मौनमाधाय तिष्ठामि शश्वद् । गतं वैमनस्यं शरीराच्च मेऽद्य, त्वयि निन्दनीये गते जैनसंघात् ॥ २८ ॥ यदा द्रोहबुद्धिस्तदा ते निवासोऽन्यथा त्वं प्रया हीति संघान्मुनीनाम् । जगद्वंचितुं नो वितिष्ठख निन्दे । निव

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445