Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
३९६ . . . . वीरस्तुतिः ।, दुःखावोगमयाद्भवन्तु मुनेयश्चैतन्यभावाः पुरः, सर्वेऽन्योन्यगताश्च स्त्रीय सुकृतावेक गुरुं कुर्वताम् । स्वादर्श सकलागमैश्च हितकृत् सम्मान्यता प्रेमतो, निश्चिन्तां मनसा सुजैनमुनयो हीमा व्यवस्थां गताः ॥१.१३।। यो दीक्षास्थविरोऽथवा 'श्रुतवरो यः सच्चरित्रे रतो, यो वा योगकरो समाधिनिरतस्तं सेवयन्त्वादरात् । भक्ति तत्र वहन्तु जैनमुनयः प्रेम्णा तथाऽन्यैर्जनैः, प्रेमोत्पन्नमयैः सुधारसमथो कुर्वन्तु सद्भावनाम् ॥११४॥
॥ इति ममाक्रन्दनकाव्यस्य पूर्वार्द्ध समाप्तम् ॥ . '' ममाक्रन्दनकाव्यस्योत्तरार्द्धम् । '
' नत्वा *जिनेन्द्रमवलम्व्य च तत्पदालं, संसारशापत्रयतापहरं वरे. ण्यम् । श्राद्धोदयाय मुनिधर्मविवर्द्धनाय, भक्त्या करोमि सरलं च निवन्धमेनम् ॥ १॥ अये ! साधो! दैवाद्धतनरशरीरश्च सुभगं, महावीर सेव्याम्बुजचरणमाधिप्रशमनम् । भवाम्भोधौ पोतं विषयमृगतृष्णापहरणं, भजन्ते नो कस्मादरिदलसुकक्षानलसमम् ॥ २ ॥ भिक्षार्थिनो मुनिवराः समयेऽद्य शश्वद्धर्मोपदेशकरणे न च वृत्तपत्रैः । तन्वन्ति लेखकरणाजिनपुस्तकानां, श्रीवर्धमानकरुणाकरशुभ्रकीर्तिम् ॥ ३ ॥ समाजसंघ परिपक्कतां दशां, नयन्ति तेषामुपकारवृत्तयः । सुमाननीयाः शुभकृत्यशक्तयस्तथैव चानुकृतिरद्य कार्या ॥ ४ ॥ तत्संघसम्मेलनसुप्रचारे, सहायता चापि मुदैव देया। तत्सम्प्रचारे निरतैस्तपखिमियोऽभिमानादिपरिग्रहश्च ॥ ५ ॥ तत्संघसेवामनिशं विदध्युर्दासत्वमादाय वदेयुरेवम् । मानापमाने न च तापहों, कुर्वन्तु जैनाश्रमवासिनश्च ॥६॥ नेच्छेयुरन्यत्र पदं प्रगल्भं, नो मानपत्रेड* रागाधरीन् यो जयति स जिन 'इपिल्जिदीकुष्यविभ्यो नई' इत्युणादेः ।

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445