Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 412
________________ ३८६ वीरस्तुतिः। " मतभेदकारकमिदं चेतस्ततो धावति । विद्याऽपि हसते तथाप्यनयतो धर्मो विल्लुप्तो भवेन्न्यायान्यायविचारदुर्बलतरो जातोऽधुना, वुध्यताम् ॥ ३१ ॥ जातोऽयं मतभेदमेदकवशादाचारमेदोऽपि'च. संख्या त्रिंशतितोऽपि जातमधिकं किं वर्णयामो वयम् । साम्प्रादायिकमेदवेशकरणादाचारभेदोऽपि च, : ज्ञात्वैवं शमसाधनेऽनुदिवसं धर्मे प्रवृत्तिर्दमे ॥ ३२ ॥ दृष्ट्वमं विषयं च कस्य न मनस्तोदं हितेच्छावतां प्रामोत्यन्तमनन्तशासनवतां केषां मनस्स्तोकताम् । यात्याधीरतया च हेति सुमहच्छब्दः समुत्पद्यते, जाते सत्यपि साधुचेतसि पुनर्नोत्पद्यते भावना ॥ ३३ ॥ तद्दौर्बल्यमहत्तरं न कुरुते प्रत्येकमत्रान्तरे, सर्वेषां मनसा विचारकरणे नो भेदभावोऽधुना । वासं नो कुरुते परस्परमहो सम्मेलनं नैकतां, नान्येषां हितमीहते शुभधिया कश्चिन्नरः प्रेमतः, दृष्ट्वा चोन्नतकं पदं परजनस्यार्ता भवेयुर्जनाः ॥ ३४ ॥ केषां ज्ञानोपलब्धिर्न भवति सुतरां नास्ति शिक्षोपलब्धिस्त्यक्ता सेवापि नित्या निजमुनिचरणाम्भोजयोः साधुवर्यैः । सेवाधर्मापलापोऽजनि जनहृदयात्स्वमतुल्यो नराणां, क्रोधाविष्टैश्च छिन्नं प्रतिदिनमखिलं सभ्यमूलं विहिौः ॥ ३५ ॥ योऽन्येषां धर्मलोपे प्रबलबलमथो धारयित्वा प्रवृत्तः, प्राप्तुं, शिक्षाविभागे प्रचुरसमवलं संबिभर्तुं समर्थः । सोऽनर्थ स्फोटयित्वा रिपुदलगहनं दग्धुमनिखरूपः, कार्य तस्यापि नित्यं वितरति समये नामिमानप्रयोगः ॥ ३६॥ सम्मेले विलयं गते च कियती सम्भावना दुर्दशा, जातोऽहं पतितो भवे च कियती चाघातसंवेदना । यक्ष्मा मे महती तृतीयजवनी क्रान्तातिदुःखादरा, हा किश्चिन्नहि मेस्ति तद्विगणना कार्ये प्रसिद्ध सति ॥.३७ ॥ मानक्रोधपरिग्रहोदयवशाद्धर्मक्षयो जायते, तत्क्षीणे जिनदेवशासनबले हास:

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445