Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 410
________________ ३८४ . , , वीरस्तुतिः। । संघवलं प्रतापसहितं कार्य सुवाक्यार्चनमीर्षाशून्यवलं विघातकवलं तत्वात्मकं धार्यताम् ॥ १६ ॥ धैर्येण क्षमया विभान्ति मुनयः कब्जैयथाम्ब्वाशयाः, सत्यासत्यविमर्शनेन विषयासक्तं मनः शाम्यति। तच्छान्तेः सकलेन्द्रियाणि विषमाच्छाम्यन्त्यसद्भावनात् , साक्षात्कारतरं भवेद्धदि पुना रूपं परस्यात्मनः ॥ १७ ॥ दृश्यादृश्यभिदापवारणकरे लोलायुषश्चेतसा, सौत्राः सच्चरितामृतादिविलसच्छास्त्राश्रये स्थीयताम् । चार्वाचारविचारसारपटवो येनाखिलाऽमीष्टदा, तस्मिन् ज्ञानमये जगत्यनुदिनं सत्संयमैरन्विताः ॥ १८ ॥ रुद्धं सर्वमनर्थकं, भगवता हिंसावलं नर्कदं, साधूनां प्रबलारिनाशनकरं साध्वीगणानां तथा । तीव्र भावकपायकादिशमनं तत्वानुरूपं महत्तीर्थ स्थापितवान् खनामविजितं सार्थक्यमेवं कृतम् ॥ १९ ॥. तत्कालीनगुणानुरूपमभिधां वोधात्मिकी नूतनां, संघे संस्थितिमेकतां सुमधुरां कृत्वा स्वधार्थिने । योग्यत्वं समये विधाय हृदये जाता यतो योगिनः, सूत्रोक्ते वचने कुरुध्वमनिशं विश्वासमेवं मुहुः ॥ २०॥ येनोद्धातवलं च हिंसकवलं पूर्णात्मना सम्मुखो, मूत्वा नष्टतरं कृतं :सुमनसा रुद्धं च मिथ्याबलम् । शुद्धश्रावकश्राविकागणमयं संस्थाप्य तीर्थ शुमं, श्रीतीर्थङ्करनाम खं सुललितं , सार्थक्यमेवाकरोत् ॥ २१ ॥ तत्काले जनता खधर्मनिरता सद्धे सदा सम्मता, भावैक्यस्य रसस्य पानमसकृद्यत्पायितं प्रेमतः । आज्ञा विश्वहिता सुबोधजननी संस्थापिताऽमानदा, धैर्य्य शौर्य्यमथावलम्ब्य सुखदं प्रद्योतितं नो मुदे ॥ २२ ॥ धैर्य्यादेबलधारणं च विषयासक्तेन्द्रियाणां गणं, रुवा योगतपोऽसिना च जगतो जन्यं महानर्थदम् । दुःखापायकरे तम्रोऽपहरणे ज्ञाने मनो दीयतां, स्याचित्र . १ विगतं घातं यस्मात् । २ सूत्रस्य भावाः सौत्रा.।

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445