Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३८३ दत्वा नश्च महाव्रतादिनियमानष्टप्रवाक्याँस्तथा । संसारे, जिनदेवधर्मतरणिं प्रादादथो संयमान् , तं साधु सुखसागरं प्रतिपदं ध्यायन्त्वतिप्रेमतः ॥ ९॥ अहिंसा तथा सत्यमस्तेयमाहुर्महद्ब्रह्मचर्य सुनिर्वाणहेतुम् । यतस्तत्वबोधस्समुत्पद्यते च, ह्यतो रक्षणीयाश्च ते मिक्षुवर्यैः ॥ १०॥ यस्यामोधात्मशक्तिं प्रबलगुणगणै! प्रवक्तुं समर्था, नास्माक साधुबोधस्तद्नु च कथने तत्स्वरूपस्य तत्वम् । तस्य ज्योतिःप्रवाहं प्रबलगुणकरं वक्तुमीशाः कथंचिन्नो वा घाताख्यशक्तौ मतिरपि सुतरां नेहशी तादृशी च ॥११॥ श्रामज्यप्रतिपालनाय सुधिया जातावतारा वयं, कामक्रोधविमोहलोभममतामानावरोधाशयाः । चेतः संघपदारविन्दयुगले जित्वेन्द्रियग्रामकं, संसारानृतभोगरोगशमने विद्यामये धार्य्यताम् ॥ १२ ॥ कामक्रोधविमर्दनेन च पुनर्लोभः समुत्पद्यते, तस्मान्मोहसमुद्भवः स्मृतिहरो विज्ञाननाशस्ततः । पश्चाद्धर्मविपर्ययोऽनृतमयी भोगैषणा नायत, इत्थं दुःखमये विचित्रविषये जीवोऽनिशं बध्यते ॥ १३ ॥ आदाविन्द्रियनिग्रहे च विषया नश्यन्त्यनायासतः, काये चारुपरिग्रहादिशमने ज्ञानोदयो भासते । पश्चात्कर्मसमुच्चयप्रणशन धर्मे प्रवृत्तिः स्थिरा, तस्मादिन्द्रियसंयमे हि मुनिभिश्चेतः प्रदेयं सदा ॥ १४ ॥ तच्छक्तेरात्मयोगात्सकलगुणमयः स्यात्प्रतापोदयश्च, तस्याग्रे चोत्थितायाः प्रचलति नितरां वर्द्धमानाः समस्ताः । जाते शीले महत्वे सकलगुणविधेः सुप्रवाहं नियुज्य, वीर्य चान्तेऽवरोधं कृतमतिविमलं नो मनः शान्तिमत्वम् ॥ १५ ॥ चित्तं मे विमलायतं जिनवरे लग गुरोर्भावनात् , सेवाभावबलं च संयमवल प्रोत्कृष्टमग्रेऽकरोत् । रक्ष्य
१ समितिगुप्तिरूपान् । २ साधुसाध्वीश्रावकश्राविकामय सघः। ३ श्रुतमये।

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445