Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३८१
हेतुविहितविचित्रपरिणतिभिः, मतिश्रुतावधिमनःपर्यायकेवलैः पञ्चतयीमवस्थामवगाहमानस्य सकलमङ्गलविधायिनः पञ्चपरमेष्ठिपुरसरस्य भगवतः सम्यग्ज्ञानरत्नस्य पौनःपुन्येनादरणं करोमीति स्वाहा। अपि च
नेत्रं हिताहितालोके, सूत्रं धीसौधसाधने ।
पात्रं पूजाविधेः कुर्वे, क्षेत्रं लक्ष्म्याः समागमे ॥ १॥ ' [सम्यक्चरित्रम् ] ॐ यत्सकललोकालोकावलोकनप्रतिबन्ध कान्धकारविध्वंसनं, अनवद्यविद्यामन्दाकिनीधरं, अशेषसत्वोत्सवानन्दचन्द्रोदयं, अखिलबतगुप्तिसमितिलतारामपुष्पाकरसमयं, अनल्पफलप्रदायितरुःकल्पद्रुमप्रसवभूमिमस्मयोपशमसौमनस्यवृत्तिधैर्यप्रधानैरनु-- ष्ठीयमानमुशन्ति सद्धीमनाः परमपदप्राप्तेः प्रथममिव सोपानं, तस्य पञ्चतयात्मनः सर्वक्रियोपशमानिशपावनस्य, सकलमङ्गलविधायिनः पञ्चपरमेष्ठिपुरःसरस्य भगवतः सम्यक्चरित्ररतस्य सम्यगवधारणं करोमीति वाहा । अपि च
धर्मयोगिनरेन्द्रस्य, कर्मवैरिजयार्जने । शर्मकृत्सर्वतत्वानां, धर्मधीवृत्तमाश्रये ॥१॥ जिनसिद्धसरिदेशकसाधुश्रद्धानवोधरनानाम् ।' कृत्वाष्टतयीं स्मृति विदधामि ततः स्तवं युक्त्या ॥२॥
अथ ममाक्रन्दनकाव्यम् ।
-
- श्रीमद्वन्द्यपदारविन्दयुगलो ध्यानैकवेद्योऽस्ति यो, 'व्याप्तं येन चराचरात्मकमिदं क्षीरं यथा'सर्पिषा । यद्भासा तरणिर्विभाति दहनश्चेन्दुर्निशान्धापहस्तं वन्दे मनसा गिरा च शिरसा जैनेड्यमीशं जिनम्

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445