Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
३८० वीरस्तुतिः। . .
बोधापगाप्रवाहेण, विध्यातानगवह्नयः।
विध्याराध्याघ्रयः सन्तु, साध्यबोधाय साधवः ॥१॥ ., [सम्यग्दर्शनम् ] ॐ जिनजिनागमजिनधर्मजिनोक्तजीवादितत्वावधारणद्वयविजृम्मितनिरतिशयाभिनिवेशाधिष्ठानासु, प्रकाशितशं- . काप्राकाम्यावहादनकुमतार्तिशल्योद्धारासु, प्रशमसंवेगानुकम्पाऽऽस्तिक्यस्तंभसंभृतासु, स्थितिकरणोपगृहनवात्सल्यप्रभावनोपचरितोत्सवसमर्यासु, अनेकत्रिदशविशेषनिर्मापितभूमिकासु, सुकृतचेतःप्रासादपरम्परासु कृतक्रीडाविहारमपि च, यन्निसर्गान्महामुनिमनःपयोधिपरिनितमशेषभरतैरावतविदेहवर्षधरचक्रवर्तिचूडामणिकुलदैवतं, अमरेश्वरमतिदेवतावतंसकल्पवल्लीपल्लवं, अम्बरचरलोकहृदयैकमण्डनं, अपवर्ग पुरप्रवेशागण्यपण्यात्मसात्करणसत्यंकारं, अनुल्लङ्घयदुर्घनघटादुर्दिनेप्वपि जन्तुषु, ज्योतिर्लोकादिगतिगर्तपातनमकाण्डमेदनमामनन्ति मनीषिणस्तस्य संसारपादपोच्छेदप्रथमकारणस्य सकलमंगलविधायिनः पञ्चपरमेष्ठिपुरःसरस्य भगवतः सम्यग्दर्शनरत्नस्य पुनः पुनः शुद्धि करोमीति खाहा। अपि च
मुक्तिलक्ष्मीलतामूलं, युक्तिश्रीवल्लरीवनम् ।
भक्तितोऽहामि सम्यक्त्वं, भुक्तिचिन्तामणिप्रदम् ॥१॥ [सम्यग्ज्ञानरत्नम् ] ॐ यन्निखिलमुवनतार्तीयलोचनं, आत्महिताहितविवेकयाथास्याववोधसमासादितसमीचीनभावं, अधिगमसम्यक्त्वरत्नोत्पत्तिस्थानं, अखिलाखपि दशासु क्षेत्रज्ञखभावसाम्राज्यपरमलाञ्छनं, अपि च यस्मिन्निदानीमपि नदीस्नातचेतोमिः सम्यगुपाहितोपयोगसमार्जने घुमणिमणिदर्पण इव साक्षाद्भवन्ति ते ते भावकसम्प्रत्ययाः खभावक्षेत्रसम्रयविप्रकर्षिणोऽपि भावास्तस्यात्मलामनिवन्धभ्रय

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445