Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 416
________________ ३९० . , वीरस्तुतिः। नितं चोष्णादिकंवा तथा, सेव्यं साधुजनस्य सङ्गमखिलं हेयं गृहिस्त्रीजने ॥ ६१॥ साध्वीस्त्रीगणसंगते न च पुनर्नो दर्शयेच्चाननं, संघस्योन्नतिके मनो मुहुरथो सन्दीयतां प्रेमतः। तच्चाप्युन्नतशेखरे स्थिरयितुं यत्नेन संस्थीयतां, सन्तो भिक्षुवराः समाजविषये. सद्गौरवं धार्य्यताम् ।। ६२ ॥ खच्छं जैनमतं तदुक्तविधिना स्याद्वादचित्तार्पणं, तत्सूत्रोक्तविमर्शतत्वमननं शश्वद्धिताऽऽधायकम् । कर्तव्य प्रतिवासरं सुमुनयो हित्वा कषायादिकं, शास्त्रेऽन्यत्रमते.(परसमये ) सुबोधकरणे कल्पन्तु सद्बुद्धिभिः ॥ ६३ ॥ शास्त्रोद्धारकृतेऽनुरक्तमनसः प्रत्यन्तदेशंप्रति, मा गन्तव्यमसत्करॉश्च विषयान्नो चिन्तयध्वं हृदि । सच्चित्रविलसदगृहं तु धनिनां हेयं सदा दूरतो, दध्याज्येन, समन्वितं च पयसा त्याज्यं सदन्नाशनम् ।। ६४ ॥ शीतोष्णादिकजन्यतापसहनं मौनं मिताभाषणं, येन स्याज्जनतोपकारसुखदं वाक्यं च धार्य हृदि । गन्तव्यं गहनं गिरौ,न पिहितं,सत्कन्दरामन्दिरं, भोक्तव्यं विरसादिकं च ह्यशनं धृत्वा प्रशान्ति मुदा ॥ ६५ ॥ योगाभ्यासपरायणो गुरुपदाम्भोजार्चनासक्तघीः, सूत्राभ्यासरतो 'दमादिसहितः सद्भावनासंयुतः,। ध्वस्ताशेषकषायको जितंमहापड़र्गशत्रुर्गुरुः, सद्भक्त्या परिपूर्णशान्तहृदयो योगाश्रमे दत्तधी: ॥६६ नो वै वेषविधानमात्रकरणाच्छिप्यो भवेत्कर्हिचिच्छान्तं धर्मरतं गुणान्वितजनं संशिक्षयेद्दीक्षया । नानाशास्त्रविचारणोत्सुकमनास्त्यक्तैषणो दुःखहृत, एतादृग्गुणवत्तरो ह्यतिप्रियः शिष्योवधेयो मुहुः ॥ ६७ ॥ हे मिथुप्रवरा मयाऽद्य समये सन्दृश्यते संस्थितिः, ये केचिद् गृहिणो गृहादिरहिताश्चायान्ति :नष्टे धेने । दुःखार्ताश्च बुमुक्षवो हि.भवतान मारात् पिपासाकुंला, नो कृत्वा च परीक्षणं पुनरथो 'दीक्षां ददत्यादः । रात् ॥ ६८ः। तेभ्योऽयोग्यतरेस्य दीक्षणमहो ,सन्दीयते वा. हठा:

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445