Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३८९
निश्चयमाविधाय मनसः शुद्धिर्विधेया पुनः ।। ५३ ॥ रागैश्चापि परिग्रहैरनुदिन मुक्त्वा मवृन्त्वादरात्, सर्वानिष्टकरैर्ममत्वबलिमिः सङ्गः परित्यज्यताम् । खश्लाघाकरणे ममत्वकरणे दोषो महाञ्जायते, सर्वः साद्विषयान्मनोपहरणं श्रेयस्कर स्याचतः ॥ ५४॥ शास्त्रे वस्त्रे शिप्यवर्गे शरीरे, ग्रामे देशे श्रावके चान्यकार्ये । शोकं मोहं सम्परित्यज्य नैज, वायत्तायां नैव ग्राह्यं कदाचित् ॥ ५५ ॥ बोधार्थ जनताहिताय सकलो ग्रन्थो मुदा हर्म्यतां, न स्थाप्यो निकटे कदापि मनसो भारादयं नित्यशः । त्यज्यन्तां प्रियवस्तुनोऽपि नितरां नो कार्यतां सञ्चयो, नित्यैकं वसनं निधाय सुखदं खे जीवने रक्षणम् ॥ ५६ ॥ ग्राह्य मृण्मयमेव भाजनमथो नोऽनल्पमूल्यात्मकं, चैकं चाम्बरमेव धारणवरं नान्यन्महर्घ क्वचित् । धार्यो नान्यपरिग्रहश्च शयनं भूमिस्थले शोभनं, नो वाच्यं परुषाक्षरं कचिदथो जातापमानैरपि ॥ ५७ ॥ नो भोक्तव्यमनुत्तमं रसरसैर्युक्तं सदन्नं कचित् , गार्हस्थ्यैर्मनुजैन सङ्गतिरदः कार्या शुभाकातिभिः । स्थातव्यं शुभशासनैः शमदमक्षान्त्यादिभिः संयुतैरेवं जैनमुनि समुन्नतपदारूढं भवेन्नान्यथा ॥ ५८ ॥ स्वातत्र्यं समवाप्य चात्सनिहिता शक्तिः समाश्रीयतां, चारित्रं च निरीहता सरलता सत्य निवासं वने । एवं संयमता क्षमत्वमनिशं सत्याग्रहत्वं तथा, इत्यादेवलमुद्विभाव्य सकलं खातव्यसश्चिन्तनम् ॥ ५९ ॥ यत्रानन्तसुख सवल्यनुदितं तां पद्धतिं गच्छत, · श्राद्धानां भवनं त्यजन्तु मुनयोऽरण्यं गुहां चेच्छत । स्थित्वा तत्र सुसंयमं प्रकुरुत. नान्योऽस्ति पन्थाऽपरः, सर्वसिन् विषये भवन्तु निपुणाः पारंगताः स्युः पुनः ॥६०॥ भगवद्वीरजिनस्य जन्मभवनं नित्यं अमन्त्वाहिताः, शीताद्यन्वितदेशमार्गपथिको भूत्वा महावेदना । सोदव्या च 'महोष्णदेशज

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445