Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 408
________________ ३८२ वीरस्तुतिः। ॥ १ ॥ संसारोरंगवैनतेयसदृशो विज्ञानकोशालयः, कल्पद्रुजिनाटवेश्च हुतभुग ज्वालाजटालावृतः । वीजं धर्मतरोश्च विश्वजलधौ पोतो. ऽस्ति यस्सेविनां, ध्येयस्तं मुनयो भजन्तु नितरामानन्दकन्दालयम् ॥ २ ॥ पञ्चक्लेशनिरासवासरमणिविज्ञानवाराम्बुधिर्भव्याभीष्टशतप्रपूरणविधौ चैतन्यचिन्तामणिः । सज्जैनेप्सितसाधुभक्तिनलिनीव्याक्लेशहेतूदयः, सोऽस्माकं कुरुतात्कषायशमनं श्रीमाजिनेन्द्रः प्रभुः ॥ ३ ॥ जैना भिक्षुवराः ! पिताऽस्ति परमोऽस्साकं हि वीरो जिनो, यो दीपोत्सवसंज्ञके शुभदिने निर्वाणतामाप्तवान् । योऽन्ते नो निगमागमादिजनितज्ञानात्मके चक्षुषी, प्रादात्संयमिनो विधाय सुखदं ध्यायन्त्वतस्तं विभुम् ॥ ४ ॥ धर्मज्ञानचरित्रसंयमतपोयोगाङ्गभावानदात्, यो नो जैनमतावरोधनकरप्रध्वंसनार्थ विभुः । हित्वा तॉश्च वयं भवाब्धिपतिताः किञ्चिन्न कर्तुं क्षमास्तस्मादुक्तविधौ समाहितधियो यत्नं च कुर्मो मुहुः ॥ ५ ॥ मायाजालमपास्य चात्मनि मनस्संघीयते योगिभिर्योगाभ्यासतपोऽपरिग्रहवलात्सत्सङ्गतेः संवरात् । ते विघ्ना जिनपादपद्मरजसः सेवानुरक्तस्य च, तस्मात्तान् परिहत्य चैक्यकरणे चेतस्समाधीयताम् ॥ ६ ॥ चक्रे द्वादशधा तपोवलमदो दत्वा तपस्यान्वितान् , द्वारा गुप्तधिया विवेकपटवो जाता विरक्ता यतः । शीलादेनिलयाश्च चेतनगुणैरात्मीयभावाश्रयास्तस्मादात्मविचारणं मुनिवरा ह्यष्टाङ्गसिद्धिप्रदम् ।। ७ ।। स्याद्वादो विदुषां हिताय गदितोऽनेकान्तवादस्तथा, सिद्धान्तप्रतिपादनं मतभिदां येनाक्षयं जायते । सर्व तच्च विहाय मोहजलधौ मना वयं दुस्तरे, रागद्वेषझषाकुले च मुनयो भव्यं कुतो नो भवेत् ॥ ८ ॥ मायानिर्मितशोकसारविषये वैराग्यमेवाभयं, : १ मिथ्याऽव्रतकषायप्रमत्ताशुभयोगासवादयः ।

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445