Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 405
________________ - - संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३७९ विचार्य सर्वमैतिह्यमाचार्यकमुपेयुषः।। ।' आचार्यवान मि, सञ्चार्य हृदयाम्बुजे ॥१॥ [उपाध्यायपरमेष्ठी] ॐ श्रीमद्भगवदर्हद्वदनारविन्दविनिर्गतद्वादशांगचतुर्दशपूर्वप्रकीर्णविस्तीर्णश्रुतपारावारपारङ्गमस्य, अपारसम्परायारण्यविनिर्गमानुपसर्गमार्गणनिरतविनेयजनशरण्यस्य दुरन्तैकान्तवादमदमषीमलिनपरवादिकरिकण्ठीरवोत्कण्ठकण्ठारवायमाणप्रमाणनयनिक्षेपानुयोगवाग्व्यतिकरस्य, श्रवणग्रहणावगाहनावधारणप्रयोगवाग्मित्वकवित्वगमिकशक्तिविस्मापितत्रिततनरनिलिम्पाम्बरचरचक्रवर्तिसीम-: न्तप्रीतपर्य्यस्तोत्सस्रक्सौरभाधिवासितपादपीठोपकण्ठस्य व्रतविधानवयहृदयस्य भगवतो रत्नत्रयपुरःसरस्य उपाध्यायपरमेष्ठिनो भूयो भूयः स्मृति करोमीति खाहा । अपि च अपास्तैकान्तवादीन्द्रानपरागमपारगान् । : उपाध्यायानुपासेहमुपायाय श्रुताप्तये ॥१॥ . [सर्वसाधुपरमेष्ठी] ॐ विदितवेदितव्यस्य बाह्याभ्यन्तराचरणकरणत्रयविशुद्धित्रिपथगापगाप्रवाहनिर्मूलितमनोजकुजकुटुम्बाडम्बरस्य अमराम्बरचरनितम्बिनीकदम्बनदप्रादुर्भूतमदनमदमकरन्ददुर्दिनविनो-, दारविन्दचन्द्रायमाणोदितोदितव्रतवातापहसितार्वाचीयकामनचरित्रच्युतविरञ्चिविरोचनादिवैखानसरसस्य, अनेकशस्त्रिभुवनक्षोभविधायिमिर्म नोगोचरातिचरैराश्चर्य्यप्रभावभूमिभिरनवधारितविधानस्तैस्तैर्मूलोत्तरगुण___ आमणीमिस्तपःप्रारम्भैः सकलैहिके सुखसाम्राज्यवरप्रदानावहितायाताव वीरितविसितोपनतवनदेवतालकालिकुलविलुप्यमानचरणसरसिरुहपरागस्य निर्वाणपथनिष्ठितात्मनो रत्नत्रयस्य पुरःसरस्य भगवतो लोके सर्वसाधुपरमेष्ठिनो भूयो भूयः स्मृति करोमीति खाहा । भपि च-- पा - -

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445