________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३८३ दत्वा नश्च महाव्रतादिनियमानष्टप्रवाक्याँस्तथा । संसारे, जिनदेवधर्मतरणिं प्रादादथो संयमान् , तं साधु सुखसागरं प्रतिपदं ध्यायन्त्वतिप्रेमतः ॥ ९॥ अहिंसा तथा सत्यमस्तेयमाहुर्महद्ब्रह्मचर्य सुनिर्वाणहेतुम् । यतस्तत्वबोधस्समुत्पद्यते च, ह्यतो रक्षणीयाश्च ते मिक्षुवर्यैः ॥ १०॥ यस्यामोधात्मशक्तिं प्रबलगुणगणै! प्रवक्तुं समर्था, नास्माक साधुबोधस्तद्नु च कथने तत्स्वरूपस्य तत्वम् । तस्य ज्योतिःप्रवाहं प्रबलगुणकरं वक्तुमीशाः कथंचिन्नो वा घाताख्यशक्तौ मतिरपि सुतरां नेहशी तादृशी च ॥११॥ श्रामज्यप्रतिपालनाय सुधिया जातावतारा वयं, कामक्रोधविमोहलोभममतामानावरोधाशयाः । चेतः संघपदारविन्दयुगले जित्वेन्द्रियग्रामकं, संसारानृतभोगरोगशमने विद्यामये धार्य्यताम् ॥ १२ ॥ कामक्रोधविमर्दनेन च पुनर्लोभः समुत्पद्यते, तस्मान्मोहसमुद्भवः स्मृतिहरो विज्ञाननाशस्ततः । पश्चाद्धर्मविपर्ययोऽनृतमयी भोगैषणा नायत, इत्थं दुःखमये विचित्रविषये जीवोऽनिशं बध्यते ॥ १३ ॥ आदाविन्द्रियनिग्रहे च विषया नश्यन्त्यनायासतः, काये चारुपरिग्रहादिशमने ज्ञानोदयो भासते । पश्चात्कर्मसमुच्चयप्रणशन धर्मे प्रवृत्तिः स्थिरा, तस्मादिन्द्रियसंयमे हि मुनिभिश्चेतः प्रदेयं सदा ॥ १४ ॥ तच्छक्तेरात्मयोगात्सकलगुणमयः स्यात्प्रतापोदयश्च, तस्याग्रे चोत्थितायाः प्रचलति नितरां वर्द्धमानाः समस्ताः । जाते शीले महत्वे सकलगुणविधेः सुप्रवाहं नियुज्य, वीर्य चान्तेऽवरोधं कृतमतिविमलं नो मनः शान्तिमत्वम् ॥ १५ ॥ चित्तं मे विमलायतं जिनवरे लग गुरोर्भावनात् , सेवाभावबलं च संयमवल प्रोत्कृष्टमग्रेऽकरोत् । रक्ष्य
१ समितिगुप्तिरूपान् । २ साधुसाध्वीश्रावकश्राविकामय सघः। ३ श्रुतमये।