Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 375
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३४९ ॥ १२८ ॥ अयश्च प्रयासो यदा वृद्धिमेति, प्रकृतिप्रत्येकं पदार्थान्तरेऽपि, । तदा प्रेमवृद्धिः प्रयात्येव नूनं, तथा सृष्टिप्रत्येकमशेऽपि लेया ॥ १२९ ॥ मुदा वीतरागत्वमुत्कृष्टतायाः, प्रभावस्य स्याद्वर्तनं योगसिद्धौ। प्रयत्नोऽपि स्यादुत्कटत्वेन शश्वत्तदानीं मुहूर्तान्तमुत्थापनीय ॥ १३० ॥ ततः सृष्टिभागेऽपि स्याचेत्सुदृष्टि.सुख खापयित्वा च तत्रैव सृष्टि । स्थिरीभावमागत्य कायस्य खस्य, स्वपिण्डाद्विनिः, मुत्य दुःख पुनश्च ॥ १३१ ॥ मुहु. प्लायते तादृशावस्थया, सुखं साधके नाप्यते शीघ्रत । प्रभुनानो मुहुर्भावनानामक, जपं प्रेमतो योगजन्यं पुन ॥ १३२॥ तदा प्रारमेवेच्छया शब्दकोच्चारणं ॐ नमो जापमेवं जपेत् । अनेनार्हदेवं भजेप्रेमत , सर्वकाले तदा ॐ पदं लुप्यते, पुन. शश्वदेव स्वयं नामत ॥ १३३ ॥ ततश्चात्मनि प्रेमतश्चाईति, प्रभावकाकारासुवृत्तिस्ततः । वय सक्षणं जायते प्रेमतो, यथा चावकाशं पर तत्वत ॥ १३४ ॥ चलंश्योपशान्त्या भ्रमन्वा विशन्सदोत्तिष्ठमान' शयानोऽपि च । तथा जाग्रतो भुञ्जमानश्च तन्न ध्यानं कदाचित्सरेत्कायतः ॥ १३५॥ निशान्ते दिनान्ते च मध्यान्हके, निशायां सुयोग क्रियामारमेत ॥ सदाऽजापजापं जपेत्सस्मरन्नेकतो योगद्वारैव सद्भावना, दृढत्वं भवेद्योगतो नान्यतः ॥ १३६ ॥ जापमेवं जपेत्प्रेमभावेन च, तथा हि द्वयं साधनं सर्वतो। मिलित्वा मन शान्तभावं व्रजेन्मनोऽश्वो भयंकारको दुखद ॥ १३७॥ तथा साहसाधाररूपं भवेन्मनो रूपकाश्वस्तथा चेन्द्रियं, घोटकोऽस्ति बलिष्ठ इति ज्ञायता, पर चेदृशेन प्रयासेन च ॥ १३८ ॥ ततो मत्तता याति तेषा वहि । ततस्ते भवेयु प्रशान्ताः पुन. ॥ ततश्चेदृशेन प्रकारेण च, भवेत्साधकाना विवेकान्विता ॥ १३९ ॥ तथैवं च दृष्टिश्च सूक्ष्मा मुहु , सहैवानयेदात्मिकानन्दकम् । इदं साधनं स्याच सन्तोषकहेतुस्तदा साधका खस्य च, प्रवृत्तिं निवृत्तिं च सपश्यत ॥ १४० ॥ आत्मानं सारथिं विद्धि, शरीर रथमेव तु । इन्द्रियाणि हयानाहुर्मनः प्रग्रहमेव च ॥ १४१ ॥ परावृत्य यत्राटकं वाद्यवृत्या, कृतं तच्च कुर्वन्तु वाऽभ्यन्तरीया । शुभं नाटकं दृष्टितो योगसिद्ध्यै, भवेद्योगिना साधने सम्प्रवृत्तिः ॥ १४२ ॥ श्वासोच्छासकयोदृष्टि., पूर्व स्थाप्या प्रयत्नत । बहिर्याति यदा श्वासस्तदा 'सो' शब्द इर्यते ॥ १४३॥ जाते चाभ्यन्तरे शश्वदहं शब्द. स्वभावत । जायते च द्वयोयोगे, 'सोह' मित्युपयुज्यते ॥ १४४ ॥ जापं विनैव ससिद्धयेदजपाजापमुत्तमम् । तेनैवाथापवर्गस्य, प्राप्तिर्भवति योगिनाम् ॥ १४५ ॥ ध्यानेन तत्र सम्पश्येद्यदा श्वासोऽभिजन्यते । यन लीनो भवेच्छासस्वत्र वृत्तिप्रयासत. ॥ १४६ ॥ स्थापये

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445