Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३५५ ॥ २५० ॥ योगोऽनघो महत्तत्वप्रापकोऽस्त्यमरनुमः ।। तस्य सेवनमात्रेण, याति योगी परम्पदम् ॥ २५१ ॥ भवितुं शक्यते चेत्यं, भूतकाले च ये नराः। प्राणिना सुखदातारो, बन्धयित्वाऽतिपुण्यकम् ॥२५२ ॥ तेनात्र सुखसम्पन्नाः, पुण्यमेवाश्रयन्ति ते । भविष्येऽपि पुनस्तद्वत्पुण्यस्यैवानुवन्धनम् ॥ २५३ ॥ एता. दृशजनस्यात्र, शास्ने पुण्यानुबन्धकृत् । पुण्यवान्कथ्यते लोके, पूर्वपुण्यप्रभावत: ॥ २५४ ॥ सुखी भूत्वा स चेदानीं, वर्तमाने करोति चेत् । पुण्यं भविष्यकालेऽपि, पश्चादपि सुखी भवेत् ॥ २५५ ॥ कर्मणा चतुष्टयं चेत्थमनुवन्धं भवत्यदः । विहेंयश्चानुवन्धार्थो, वन्धनं शास्त्रसम्मतम् ॥ २५६ ॥ भुंके च तत्फलमये, शुभाशुभानुवन्धनैः। अस्त्येवं च सुखीदानीमशुभेन च दुःखभाक् ॥ २५७ ॥ पापानुवन्धिपापश्च, पापानुवन्धिपुण्यकृत् । पुण्यानुबन्धिपापश्च, पुण्यानु. बन्धिपुण्यवान् ॥ २५८ ॥ चतुर्विषं सुविज्ञेयमनुवन्धस्य साधकैः । समयेऽत्र सुखं पश्चादप्रेऽपि सुखप्रापणम् ॥ २५९ ॥ इत्यं कर्मफलं दु खमथवा सुखसं. भव. । परन्त्वव्याधिमोक्षस्य, सुखस्यापि कदाचन ॥ २६० ॥ समाप्तिनं भवेश्चैवमध्यात्मिकसुखाप्तये । कायिके सुखभोगश्च, हेयं सर्वत्र सर्वदा ॥ २६१ ॥ अर्थाच्चपुण्यपापानां, क्षयं नीत्वाऽऽत्मरूपके । स्थातव्यो मनसाऽप्रे च, कीदृशोऽप्यनुवन्धनम् [न वन्धनीयो हेयश्च, नयविद्भिरिहोच्यते ] ॥ २६२॥ यत्तालुमूलात्नवतेऽमृतं हि, योगी जनस्तत्पिवति प्रध्यानात् । तेनैव तृप्तिश्च तथा विमुक्तिः, सञ्जायते योगिजनस्य नित्यम् ॥ २६३ ॥ बन्धव्योऽस्त्यनुबन्धश्चेत्पुण्यस्यैवानुवन्धनम् । पापानुवन्धं नो कुर्याद्धय एवास्ति सर्वदा ॥ २६४ ॥ कुत. पुण्यानुबन्धस्य, बलादेवं फलं भवेत् । यत. स्यात्कर्मनिर्जरा, न पुनः कर्मसम्भवः ॥ २६५ ॥ स्वतत्रतायाश्चैतद्धि, द्वितीयं द्वारमिष्यते । ज्ञात्वैवं च विवेकेन, साघ्यो योगश्च साधकैः ॥ २६६ ॥ योगान्नास्त्यपर: कश्चिन्मुक्तिसिद्धिकरोऽधुना । तस्माद्योगमुपाश्रित्य, याति योगी परम्पदम् ॥ २६७ ॥ योग. कल्पतरुर्विपत्तितरणिरज्ञाननाशोद्यतो, येन स्याच जराऽपमृत्युहरणं योगार्थिनां दुःखहा। वृत्तिः स्यादचलाऽऽत्मनि प्रवितते यस्मात्परा निर्मला, योगे निर्मलचेतसां हृदि मुहुर्मुनिश्च वा भ्राजते ॥ २६८ ॥ योगो हि निर्मलादर्शो, यत्रात्मा च प्रदृश्यते। लोकखान्तर्गत वस्तु, निशामय गुरोर्मुखात् ॥ ॥ २६९ ॥
इति वीरयोगतरङ्गः समाप्तः ॥
-

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445