Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
३५४
.
वीरस्तुतिः ।
मता। तथा वन्धत्रयं प्रोक्तं, योगसाधनकर्मणि ॥ २२९ ॥ खेचरीति महामुद्रा महावन्धकरी तथा। वज्रमुद्रेति विनश्च, मुद्रीः प्रोक्ताः संसाधकैः ॥ २३० । ताश्च मुद्रा महायोगी, गुरुदेवप्रसादत. । ज्ञातुं शक्नोति योगात्तो, नान्यथा सिध्यति स्फुटम् ॥ २३१ ॥ प्राणायामविचारोऽपि, वर्ण्यतेऽनुभवान्मुदा । वस्तूनीमानि योगेऽस्मिन् , ज्ञातव्यानि विशेषतः ॥ २३२ ॥ अतो महात्मनामन्ते, स्थित्वं शिक्षादिका. क्रियाः। ससारे योगतो नान्य , पंथा मोक्षाय विद्यते ॥ २३३ । यो योगं कुरुते नित्यं, स याति परमास्पदम् । निर्भयं कर्मबन्धा मुच्यते नात्र संशयः ॥ २३४ । इत्युपदेशानुसारेण, ज्ञातव्यं मोक्षकाक्षिभिः ' अत्रानेके जनाः काले, वहूपायकरा भवे ॥ ३३५ ॥, दृश्यन्ते च. तथाऽन्तेऽपि कथं तेषां सुखोदय । सुपुण्यरूपं तैरुतं, बीजं पूर्व, ततश्च ह ॥ २३६ ॥ सुखा. त्मकं फलं शश्व_जन्ते तेन ज्ञायताम् । परन्त्वद्य च जीवेभ्यो, दत्वा दुःखं निर न्तरम् ॥ २३७ ॥ वपन्ति दुखवीजं ते, भविष्यन्ति सुखेतरा । फलं दुःख. मयं तेषामन्ते स्यान्नात्र संशयः ॥ २३८ ॥ इत्थं यश्च सुखी भूत्वा, पापिष्ठोऽपि भवे भवात् । पापानुवन्धिपुण्यात्मा, ज्ञायतां जगतीतले ॥ २३९ ॥ तदत्र वर्तते हेतुः, पूर्वपुण्यप्रसङ्गतः । जायन्ते सुखिनः पश्चाद्दुःखिनोऽपि भवन्त्यदः ॥ २४० ॥ वर्तमाने पापयोगात्पापिनोऽपि ततः परम् । दृश्यन्ते सुखिनोऽप्येवं, ज्ञातव्यं तत्व. निश्चयैः ।। २४१ ॥ धर्मात्मानो जना. केचित्सन्ति लोके सुखार्थिन.। कियन्तो दुखभोकारः, पापपुञ्जप्रभावतः ॥ २४२ ॥ कियन्तश्च सुखाकाराः, पुण्योदयप्रभावतः। एवं दुःखसमाप्तौ च, सुखोदकः प्रजायते ॥ सुखभोगसमाप्तौ तु, दु:खोदर्क प्रपद्यते ॥ २४३ ॥ अतस्ते सुखिनश्चाने, भविष्यन्ति नरास्ततः । ईदृशान्मनुजान शास्त्रे, पुण्यानुवन्धिपापिनः ॥ २४४ ॥ कथयन्ति जगत्यस्मिन्पूर्वपापप्रभावत । मुंजन्ति तेऽद्य पापौघं, वर्तमाने तथा पुन. ।। २४५ ॥ पुण्योदयवशात्त च, भविष्ये सुखभोगिनः । ज्ञातव्यं दु.खभोक्तृणां, तथा सुखभुजां भुवि ॥२४६॥ ततः किं कथयन्त्वद्य, वर्तमाने च पापिनः । भविष्येऽपि तथा सन्ति, नियमोऽप्यस्ति किमीश. ॥ नियमोऽप्येतादृशश्वापि, जनाश्च बहवो भुवि । पूर्वपापवलादन, दु.खिता जीवदु खदाः ॥ २४७ ॥ तेऽप्यग्रजन्मन्यन्ते च, दुखिनो मनुजाः पुनः । तथेशजनानान्तु, का सज्ञेति वदन्तु नः ॥ २४८ ॥ पापांनुर्वन्धिपापिनो, ज्ञातव्यं शास्त्रमानतः । पूर्वजन्मार्जितानां च, दुःखानां भोगिनोई.' धुना ॥ २४९ ॥ इदानीं कुरुते पापं, तद्भोकाऽग्रे 'भविष्यति । किंवैतादृशो नियमः, शास्त्रेऽप्यस्ति प्रमाणतः ॥ वर्तमाने सुखं भुंफे, भविष्येऽपि पुनः सुखम्

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445