Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 396
________________ ३७० . वीरस्तुतिः।" : कष्टं न स्यात्कथं 'न हि। चोत्तमो यो भवारण्ये, नष्टः सोऽपि प्रजायते ॥५॥ चरित्रं चानेकविधं, कथं ज्ञेयं मयाऽनघ । मदीयमघमयं वृत्तं, न, गुप्तं ते महा. प्रभो! ॥ ५९ ॥ जगत्रयस्वरूपस्त्वं, - प्रजानासि प्रमो! ध्रुवम् । मार्गदर्शयिता त्वं हि, मनोऽभिप्रायवित्तथा ॥ ६० ॥ त्वत्समो नास्ति हे नाथ! परो दुःखप्रणाशकः । दुरावस्थामहं प्राप्य, नो याचेऽन्यद्भमादपि ॥ ६१ ॥ अर्हन्बोधात्मकं ज्ञानं, याचे त्वत्तो भवापहम् । शिवदो जगतामीश! प्रार्थनैका प्रसाधय ॥ ६२ ॥ सर्वदुःखान्तरायं च, हर! ज्ञानं प्रदीयताम् । कस्मिंश्चिदिवसे चित्ते, समुत्पन्नं युपगुरौ ॥ ६३ ॥ कलकत्ताऽभिधे रम्ये, मतिर्मे सुलभा भवेत् । यतो जगज्जलाम्भोधे, पारं यास्यामि यत्नतः ॥ ६४ ॥ समिती सज्जनानां च, चित्तवृत्तं प्रमोदतः। प्रकटं करोमि सर्वज्ञ ! येनाप्यालोचना भवेत् ॥६५॥ .. यथा चित्तप्रसादः स्यात्तथा कुरु महामते ! शब्दज्ञानं न मे चास्ति, तथा पिङ्गलछन्दसाम् ॥ ६६ ॥ हंसकल्पो नरो यश्च, स. पठेद्धितकाम्यया। वेदावामृगाकाख्ये, वत्सरे निर्मिता त्वियम् ॥ ६७ ॥ वीरस्तुतेरघ्यायस्य, टीका च पुष्पभिक्षुणा । रचिता चेत्थममला, वीरसङ्घस्य तुष्टये ॥ ६८॥ गुरुर्मदीयोऽस्ति फकीरचन्द्रो, ज्ञानं मया लब्धमिदं यतश्च । वोघं च लब्ध्वा सुक्रियां करोमि, ततोऽ*मरत्वं च भवेत्स्फुटं मे ॥ ६९॥ - - - इति श्रीमशातपुत्रमहावीरजैनसङ्घीयमुनिश्रीफकीर- .. 'चन्द्रजिच्छिष्यपुष्पभिक्षुविरचिताऽपूर्वशान्तिदा- . ऽऽलोचना पुष्पाजली समाप्ता। । । । भगवान् महावीरकी वैराग्य भावना.... " हो विर्देज़वां आज महावीर महावीर, हरदम हो लबों पर दमेतकरीर महावीर । आलमकी जिया रूहकी तनवीर महावीर, अदराककी जू इल्मकी तसवीर महावीर । आलमके लिए मशरिके खुरशीदेसदाकृत, दुनियाकेलिए मतलए इसरारे हक़ीक़त ॥ १ ॥ इक वार महावीर जवां पर अगर आया, उस हस्तिए यकताका पड़ा कल्वपै साया। हर ज़ोफेअकीदत का हुआ जड़से सफाया, जंगे अमली रूहकी हस्ती से छुडाया। क्या नामथा जिस नाममें • * मोक्षमित्यशयः।

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445