________________
३७० . वीरस्तुतिः।" : कष्टं न स्यात्कथं 'न हि। चोत्तमो यो भवारण्ये, नष्टः सोऽपि प्रजायते ॥५॥ चरित्रं चानेकविधं, कथं ज्ञेयं मयाऽनघ । मदीयमघमयं वृत्तं, न, गुप्तं ते महा. प्रभो! ॥ ५९ ॥ जगत्रयस्वरूपस्त्वं, - प्रजानासि प्रमो! ध्रुवम् । मार्गदर्शयिता त्वं हि, मनोऽभिप्रायवित्तथा ॥ ६० ॥ त्वत्समो नास्ति हे नाथ! परो दुःखप्रणाशकः । दुरावस्थामहं प्राप्य, नो याचेऽन्यद्भमादपि ॥ ६१ ॥ अर्हन्बोधात्मकं ज्ञानं, याचे त्वत्तो भवापहम् । शिवदो जगतामीश! प्रार्थनैका प्रसाधय ॥ ६२ ॥ सर्वदुःखान्तरायं च, हर! ज्ञानं प्रदीयताम् । कस्मिंश्चिदिवसे चित्ते, समुत्पन्नं युपगुरौ ॥ ६३ ॥ कलकत्ताऽभिधे रम्ये, मतिर्मे सुलभा भवेत् । यतो जगज्जलाम्भोधे, पारं यास्यामि यत्नतः ॥ ६४ ॥ समिती सज्जनानां च, चित्तवृत्तं प्रमोदतः। प्रकटं करोमि सर्वज्ञ ! येनाप्यालोचना भवेत् ॥६५॥ .. यथा चित्तप्रसादः स्यात्तथा कुरु महामते ! शब्दज्ञानं न मे चास्ति, तथा पिङ्गलछन्दसाम् ॥ ६६ ॥ हंसकल्पो नरो यश्च, स. पठेद्धितकाम्यया। वेदावामृगाकाख्ये, वत्सरे निर्मिता त्वियम् ॥ ६७ ॥ वीरस्तुतेरघ्यायस्य, टीका च पुष्पभिक्षुणा । रचिता चेत्थममला, वीरसङ्घस्य तुष्टये ॥ ६८॥ गुरुर्मदीयोऽस्ति फकीरचन्द्रो, ज्ञानं मया लब्धमिदं यतश्च । वोघं च लब्ध्वा सुक्रियां करोमि, ततोऽ*मरत्वं च भवेत्स्फुटं मे ॥ ६९॥ - - -
इति श्रीमशातपुत्रमहावीरजैनसङ्घीयमुनिश्रीफकीर- .. 'चन्द्रजिच्छिष्यपुष्पभिक्षुविरचिताऽपूर्वशान्तिदा- .
ऽऽलोचना पुष्पाजली समाप्ता। । । ।
भगवान् महावीरकी वैराग्य भावना.... " हो विर्देज़वां आज महावीर महावीर, हरदम हो लबों पर दमेतकरीर महावीर । आलमकी जिया रूहकी तनवीर महावीर, अदराककी जू इल्मकी तसवीर महावीर । आलमके लिए मशरिके खुरशीदेसदाकृत, दुनियाकेलिए मतलए इसरारे हक़ीक़त ॥ १ ॥ इक वार महावीर जवां पर अगर आया, उस हस्तिए यकताका पड़ा कल्वपै साया। हर ज़ोफेअकीदत का हुआ जड़से सफाया, जंगे अमली रूहकी हस्ती से छुडाया। क्या नामथा जिस नाममें • * मोक्षमित्यशयः।