________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३४९ ॥ १२८ ॥ अयश्च प्रयासो यदा वृद्धिमेति, प्रकृतिप्रत्येकं पदार्थान्तरेऽपि, । तदा प्रेमवृद्धिः प्रयात्येव नूनं, तथा सृष्टिप्रत्येकमशेऽपि लेया ॥ १२९ ॥ मुदा वीतरागत्वमुत्कृष्टतायाः, प्रभावस्य स्याद्वर्तनं योगसिद्धौ। प्रयत्नोऽपि स्यादुत्कटत्वेन शश्वत्तदानीं मुहूर्तान्तमुत्थापनीय ॥ १३० ॥ ततः सृष्टिभागेऽपि स्याचेत्सुदृष्टि.सुख खापयित्वा च तत्रैव सृष्टि । स्थिरीभावमागत्य कायस्य खस्य, स्वपिण्डाद्विनिः, मुत्य दुःख पुनश्च ॥ १३१ ॥ मुहु. प्लायते तादृशावस्थया, सुखं साधके नाप्यते शीघ्रत । प्रभुनानो मुहुर्भावनानामक, जपं प्रेमतो योगजन्यं पुन ॥ १३२॥ तदा प्रारमेवेच्छया शब्दकोच्चारणं ॐ नमो जापमेवं जपेत् । अनेनार्हदेवं भजेप्रेमत , सर्वकाले तदा ॐ पदं लुप्यते, पुन. शश्वदेव स्वयं नामत ॥ १३३ ॥ ततश्चात्मनि प्रेमतश्चाईति, प्रभावकाकारासुवृत्तिस्ततः । वय सक्षणं जायते प्रेमतो, यथा चावकाशं पर तत्वत ॥ १३४ ॥ चलंश्योपशान्त्या भ्रमन्वा विशन्सदोत्तिष्ठमान' शयानोऽपि च । तथा जाग्रतो भुञ्जमानश्च तन्न ध्यानं कदाचित्सरेत्कायतः ॥ १३५॥ निशान्ते दिनान्ते च मध्यान्हके, निशायां सुयोग क्रियामारमेत ॥ सदाऽजापजापं जपेत्सस्मरन्नेकतो योगद्वारैव सद्भावना, दृढत्वं भवेद्योगतो नान्यतः ॥ १३६ ॥ जापमेवं जपेत्प्रेमभावेन च, तथा हि द्वयं साधनं सर्वतो। मिलित्वा मन शान्तभावं व्रजेन्मनोऽश्वो भयंकारको दुखद ॥ १३७॥ तथा साहसाधाररूपं भवेन्मनो रूपकाश्वस्तथा चेन्द्रियं, घोटकोऽस्ति बलिष्ठ इति ज्ञायता, पर चेदृशेन प्रयासेन च ॥ १३८ ॥ ततो मत्तता याति तेषा वहि । ततस्ते भवेयु प्रशान्ताः पुन. ॥ ततश्चेदृशेन प्रकारेण च, भवेत्साधकाना विवेकान्विता ॥ १३९ ॥ तथैवं च दृष्टिश्च सूक्ष्मा मुहु , सहैवानयेदात्मिकानन्दकम् । इदं साधनं स्याच सन्तोषकहेतुस्तदा साधका खस्य च, प्रवृत्तिं निवृत्तिं च सपश्यत ॥ १४० ॥ आत्मानं सारथिं विद्धि, शरीर रथमेव तु । इन्द्रियाणि हयानाहुर्मनः प्रग्रहमेव च ॥ १४१ ॥ परावृत्य यत्राटकं वाद्यवृत्या, कृतं तच्च कुर्वन्तु वाऽभ्यन्तरीया । शुभं नाटकं दृष्टितो योगसिद्ध्यै, भवेद्योगिना साधने सम्प्रवृत्तिः ॥ १४२ ॥ श्वासोच्छासकयोदृष्टि., पूर्व स्थाप्या प्रयत्नत । बहिर्याति यदा श्वासस्तदा 'सो' शब्द इर्यते ॥ १४३॥ जाते चाभ्यन्तरे शश्वदहं शब्द. स्वभावत । जायते च द्वयोयोगे, 'सोह' मित्युपयुज्यते ॥ १४४ ॥ जापं विनैव ससिद्धयेदजपाजापमुत्तमम् । तेनैवाथापवर्गस्य, प्राप्तिर्भवति योगिनाम् ॥ १४५ ॥ ध्यानेन तत्र सम्पश्येद्यदा श्वासोऽभिजन्यते । यन लीनो भवेच्छासस्वत्र वृत्तिप्रयासत. ॥ १४६ ॥ स्थापये