________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३२९ क्रोधकरणं, क्षेत्रविध्वंसनं तथा ॥ २६४ ॥ प्रतिद्वन्द्विनामिदं कर्म, तेषा सुगममस्ति हि । ध्यानमग्नो वने संस्थ , कायोत्सर्गे व्यवस्थित ॥ २६५ ॥ तत्क्षणेऽज्ञानावस्थाश्च, रज्जुभिताडयन्ति च । निर्माय तस्य पाश्र्वे तु, चुल्हिका पायस यदा ॥ २६६ ॥ पाचयन्ति क्षणे तस्मिन् , तापयन्त्यमितस्तथा । स च वीरतया सर्व, सोढवान्न च दुखभाग ॥ २६७ ॥ एकमेव कोप्यवोधो, विनोटेन गलाकया। वंशस्य तीक्ष्णया कर्णे, मेदितो रक्तधारया; आप्ठतश्च तत• काये, दुर्वलत्वमजायत । तथाऽप्यनुग्रहस्तस्मै, कृतस्तेन महात्मना ॥२६८ ॥ नानिष्टं प्रोकवास्तस्म, किश्चिदपि च दुःखत । दृष्ट्या समानया तद्वत्समभावनया तथा ॥ २६९ ॥ यातना सहनशीलोऽप्यभूदादित एव सः । ध्यानावस्था दृढा जाता, मानसीवृत्तिरीदृशी ॥२७० ॥ मेरुवत्तस्य सजाता, ध्यानवृत्ति सुनिश्चला। सागरवच गम्भीरा, सूर्यवत्सा प्रकाशिका ॥ २७१ ॥ सहिष्णुता समुत्पन्ना स्वर्गेऽपि तत्प्रशंसनम् । सभायां शक इन्द्रोऽपि, प्रशंसा कृतवान्मुहु ॥ २७२ ॥ दुर्विदग्धा समाया ये, ज्ञानशून्या सुरास्तथा । विश्वास नैव कुर्वन्ति, दर्शनाशेन वर्जिता ॥ २७३ ॥ देवाशनासहस्राणि, गृहीत्वैक समाययौ । परीक्षार्थ भगवत , संगमश्चाब्रवीत्सुर ॥२७४ ॥ “ध्यानव्याजेत्यादि" चेति, वाक्यं तद्विवुधाधमै । ध्यानं तु केवलं देव! व्याजमानं प्रदर्श्यते ॥ २७५ ॥ नेत्रे सम्मील्य भगवन् । प्रियां कामपि ध्यायसे । देव ! त्वदने कामोऽपि, हावभावसुविभ्रमै ॥ स्त्रिय. कटाक्षपात हि, कुर्वन्ति स्म मनोहरम् ॥ २७६ ॥ किश्चिदुन्मील्य नेने च, दृश्यता नो जगत्प्रभो ! कामवाणार्दितास्तास्तु, सम्पीड्य हृदयं मुहु । स्थिता क्षिप्रं गृहीत्वैव, वाहुं स्ववशमानय ॥ २७७ ॥ भवान् दयालः पद्रकायरक्षणे सम्प्रवर्तते । परं नो मन्मयो देव ! सन्तापं कुरुते रह ॥ तत्प्रतीकारहेतुश्च, भवानेव हि दृश्यते । अतो वयं भगवत , शरणं च समागता. ॥ २७८ ॥ वचनार्थमत. स्वामिन् ! तवाङ्के पतिता वयम् । देहि नो स्थानं भगवन् ! ज्ञात्वा त्वा हि कृपानिधिम् ॥ २७९ ॥ शरणागता इति ज्ञात्वा, दीनाना नाहि मारतः । महान् खेदस्य विषयो, यम्न वा रक्षतीश्वर ! ॥ २८० ॥ न किञ्चिच्छ्यतेऽस्माकं, न चोत्साहं प्रदीयते । त्राता भूत्वा न कुरुते, रक्षामपि यापर• ॥ २८१॥ सुस्पष्टं ज्ञायतेऽनेन, मिथ्याकारुणिको भवान् । वर्षतस्ते वयं कुर्म., सेवा न त्वं प्रसीदसि ॥ २८२ ॥ कर्णान्ते ते न यूकाऽपि, चलते किमतः परम् ।वयं पराजयं मत्वा, ज्ञातवन्तस्ततोऽधिकम् ॥ २८३ ॥ नान्योऽ
मास्याधी । ध्यान नवोत्तुर ॥ २७वाणि, यहीत्वकाल नैव अम्बन्ति २४२ ॥