________________
३२४
...
वीरस्तुतिः।
- -
होचिता' सेवा, ततोऽतिरिक्त शिक्षणे । प्रवृत्ता भावुकत्वात्ते, सुभ्राद्धोचितकर्मणि ॥ २४४ ॥ तेभ्योपि भगवान् वीरो, गृहस्थक्षात्रयोरपि । वोधयित्वा च सद्धर्म, सदैतान् सम्प्रयुज्य च ॥ २४५ ॥ व्यवहारेऽथ न्याये च, निपुणत्वं खधर्मणि । नियुक्ता राजपुत्रास्ते, चान्तरजस्वभावतः ॥ २४६ ॥ जाताववोधस्नायं, धर्मधीश्चतुरन्तक । चक्रवती तथाऽय हि, भविष्यति न संशयः ॥ २४७.॥ तन्निरीहविचारोग्रात्तान्प्रतिवर्णवद्गत. । प्रभावस्तेन ते सर्वे, खराज्ये सुकलत्रकम् । परिग्रहे च सन्तोपं, प्राप्याऽऽगता यथागृहम् ॥ २४८ ॥ राज्यशासनकर्मादी, दक्षं प्रशासको ह्यभूत् । प्रजारक्षणनिष्ठावान्, भूत्वा तदवनं कृतम् ॥ २४९ ॥ "दमनं तु शठाना चावनमशठाना तथा । समाश्रिताना भरणं, राज्यचिह्नमिति स्मृतम् ॥ २५० ॥ चरितार्थमेतदुक्ते , करणे 'जातं निरन्तरम् । अथातः सम्प्रवक्ष्यामि, वार्षिकदानमुत्तमम् ॥ २५१ ॥ . अथ सांवत्सरिकदानम्-दीक्षाधारणतः पूर्वमेकवर्षप्रमाणत. । त्रिंशद्वर्षसमारम्मे, जिताचारसुभावत ॥ २५२ ॥ निरीहत्वेन यद्दानं, दीयतेऽनुपकारिणे । इत्यादिदानधर्मस्य, प्रारम्भं कृतवान् मुदा ॥ २५३ ॥ वर्षावधिं सुभव्येभ्यो, 'मानवेभ्यः प्रदत्तवान् । पुष्कलत्वेन दानं यत्सर्वे तेनाऽनृणा कृता ॥ २५४ ॥ केऽपि कस्यापि न जाता, ऋणिन इति सुप्रथा। तथा पुद्गलवर्गे च, ममत्वं तु ह्यपाकृतम् ॥ २५५ ॥रीत्याऽनया पुनस्तेषां, न मोहस्मृति विभ्रम । न जातं । च ततश्चेयं, शिक्षा नः स्थापिता पुरा ॥ २५६ ॥ नीत्वा सन्यासमैश्वयं, भौतिकाच तथेयती । समुत्तीर्य पदार्थात्तु, यतो भाविनिकमणि ॥ २५७ ॥ नात्मांवरोधो जायेत, तथारम्भपरिग्रहात् । निवृत्तोऽप्रतिवद्धश्च, भूत्वाऽध्यात्मन्यमायया। ततो विलीनो भावाच्च, भवेदत्र न संशयः ॥ २५८ ॥ अथ शैशवे निर्भयक्रीडनम् । वस्तुतोऽन्तकपर्य्यन्तं, निर्भयत्वेन सस्थित. । परं भयं न वाल्येऽपि, कृतवान् स कदापि हि ॥ २५९ ॥ विषान्वितोरगं रजुमिवोत्याप्य प्रक्षिप्यते। श्वापदाजीवसघाँश्च, सदासकान्वतेजसा ॥ २६० ॥ करोति स्म भवन्तं च, दृष्ट्वैव दूरमाव्रजन् । महतो भयकरान्देवानसुरान् राक्षसांस्त्रया ॥ २६१ ॥ बलिनो विद्विषस्तद्वदनायासेन लीलया । विजिल जयमाप्नोति, संशयं नात्र कर्हिचित् ॥ २६२॥ अथावोधाभीरकप्रकरणम्-अवोधाssभीरवन्यानां, नोमहिष्यादिचारिणाम् । कस्मिन्देशे च तेपा वे, सज्ञा ‘पाली' ति कथ्यते ॥ २६३ ॥. चलद्भिर्मनुज. साक्रं, मुधैव बहुधर्पणम् । अज्ञान