Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
संस्कृतटीका-हिन्दी-गुर्जरभापान्तरसहिता
३३१
हृदये चावघार्य्यताम् । अपुनरावृत्य भावस्य, पन्था तेनैव दर्शितः ॥ ३०४ ॥ अथ मनुष्यवन्मूकपशुरक्षणम्-मनुष्यवन्मूकपशूनरक्षयत्वयं जिनः । यदा हि वाममार्गाणा, प्रसारमधिकं ह्यभूत् ।, तदा ते दयया हीना, व्याजाद्यज्ञाच्च कोटिशः । पशवो वहवस्तैश्च, हता मूका निरागसाः ॥ ३०५ ॥ तस्मिन्काले व शमिना, घातकास्ते तपोवलात् । अवरुद्धाश्च वीर्येणानन्तशक्त्या तथा पुनः ॥ ३०६ ॥ न हन्तव्या न हन्तव्या, घोषणेयं मुहु कृता। अवरुध्य भीषणं काण्डं, ससारस्थितप्राणिनाम् ॥ ३०७ ॥ रक्षिताश्चानन्तजीवास्तथाऽसिघातनादपि । तस्यायमुपकारस्तु, धर्मोऽयं च पुरातन. ॥ ३०८ ॥ मुद्राहिता. कृतास्तेन, तत्स्मृतिर्वर्ततेऽधुना । महोदयो वालगङ्गाधरतिलकसंशकः ॥३०९॥ नेता श्रीभारतस्यासीद्धन्यवादं प्रदत्तवान् । जैनसमाजवृन्देभ्यो, नैतच्चाल्पमहत्वकम् ॥ ३१० ॥ अपकर्तृपशूद्धारो, मनुष्य इव सत्कृत.। हिंसकादेरपकर्तुः, पशोरप्यपकारणम् ॥ ३११॥ सदोपेक्षैव सद्भावा, कृता तेविति संस्फुटम् । हिंसावृत्तिरताना तु, पशूनां वृत्तिपाशवीम् ॥ मोचयित्वा समाधेश्च, दत्वा बोधमनामयम् ॥ ३१२ ॥ सदाचाराधिकार च, ददाति स न संशयः। यथा चण्डकौशिकेन, विषाकान्तमहोरगे ॥ ३१३ ॥ वेदना दंशजा शश्वच्छान्त्या सर्वं विशोडवान् । कृपया तं च सन्मार्ग, सदाचारे तथा पुन. ॥ ३१४ ॥ स्थापयित्वा प्रबोधेन, श्रीमुखेन च भाषितम् । चण्डकौशिक ! बुध्यस्व शान्तियुक्तो निशामय ॥ ३१५ ॥ शब्दा एवं प्रकथिता, नरकायेन रक्षितः । पतनतोऽवनं जातो, जगद्गुरुप्रसादतः ॥ ३१६ ॥ शान्त्यैवं सुवोधितोऽपि, सुप्तावस्था गतोऽप्यसौ । क्षिप्त जागरितो बुद्धो, विवेकसमशक्तितः ॥ ३१७॥ साधयति स्म कार्य च, किं मया श्रूयतेऽधुना ॥ एवं विचारितस्तेन, कि शब्दोऽयं कृपामय. ॥ ३१८ ॥ पूर्णा दया च तस्याऽस्ति, न वा चेति विचार्य्यते । एतद्वाक्यकदम्बाना, न जाने खाशयं पृथक् । एतद्वधिरपानेन, सितां च शर्करामपि ।, तिरस्करोति स्वादेन, नो लब्धा चेदृशी मया ॥, ज्ञाते मयाद्य संचारः, शान्तेरस्य च नाडियु ॥ ३१९ ॥ आशा नामापि नास्त्यत्र, मृत्युभयस्य का कथा । परमस्ति क्षमायास्तु, पराकाष्ठेति धारय ॥ ३२० ॥ अपकारकारिण्यपि, क्षमा स्वाभाविक्री कृता.। आवश्यकाधिकानन्ता, शान्त्याख्यकवचोपरि ॥ ३२१॥ सन्मार्गे मां च ह्यानेतुं, कियच्छाघ्यो महानपि । समालोचनपूर्व हि, तस्मै खदर्शनं बभौ ॥ ३२२ ॥ जातिस्मृतिकं सआतं, ज्ञानं गतजन्मस्मार

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445