Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 366
________________ वीरस्तुतिः। , गायन्ति ? च तद्गुणान् । बुद्धकल्पाजनाश्चापि, वहवः खमुखेन वै ॥ ४८९ ॥ ज्ञातपुत्रमहावीरस्तदनन्तचरित्रकम् । मुक्तकण्ठेन, तस्यापि, सर्वज्ञत्वं प्रशंसिरे ॥ ४९० ।। आध्यात्मिकस्य तत्त्वस्य, पदार्थे तत्त्वचिन्तका.। ये ये प्रसिद्धा लोकेऽस्मिन्महानुभावभाविताः ॥ ४९१ ॥ यान् ' यान्साहित्यविषये, ग्रन्थान्प्रति सुधीमतः । भगवन्महावीरस्यादर्शजीवनरूपकम् ॥ ४९२ ॥ चरितोपदेशकाना यः, प्रभावः पतितो भुवि। सूचीपत्रविनिर्मातुं, सर्वथा तदसम्भवः ॥ ४९३ ॥ एतावढेव सकपात्कथितं च महोदयैः । एतादृशो जनः श्रेष्ठस्तथा साहित्यतत्वविद् ॥४९४॥ संसारे विरलश्चास्ति, ज्ञात्वाऽज्ञात्वा विशेषतः। भगवन्महावीरस्य, जिनस्य प्रतिवासरम् ॥ ४९५ ॥ अनेकान्तवादतत्त्वस्य, सेतिहासोपदेशकैः । लाभो नोत्या. पितो, लोकैयितां परमार्थतः ॥ ४९६ ॥ यत्र श्रीवर्धमानस्य, जिनस्य न हि दृश्यते । चिन्हें किञ्चिन्मत्वल्पं, सर्वत्रैवं विचारय ॥ ४९७ ॥ साधारणात्मव्यक्तीनां, महत्व न वचस्खपि । परं भारतवर्षस्य, यावन्तश्चेतिहासके ॥ ४९८ ॥ महान्तो मनुजा जातास्तेऽवश्यं वीरवामिनम् । येन केन प्रकारेण, स्मृतवन्तो मुहुर्मुहुः ॥ ४९९ ॥ इति वार्तातिरिक्तं च, सिद्धं जातमिति स्फुटम् । विद्वांसः पूर्वकालीना, वर्धमानजिनस्य च ॥५००॥ चरिते स्याद्वादकस्य, सिद्धान्तस्य प्रकाशनम् । पतितं परमाधिक्यं, नानाख्यानान्वितं पुन. ॥ ५०१ ॥ पठनाद्यस्य ज्ञातारो, ज्ञास्यन्तीति विशेषत । पाश्चात्यैर्निखिलेलेकर्नामेशुस्नस्तस्य गृह्यते ॥ ५०२ ॥ तचापि महावीरस्य, चरित्रे जीवनस्य हि । तथा सदुपदेशस्य, शिशुरेको लघुध्रुवम् ॥ ५०३ ॥ तदा किमियमाशा वै, न कर्तुं शक्यते मया। पाश्चात्यभाविनि भवे, वीरस्य विश्वव्यापिन ॥ ५०४ ॥ प्रभावोऽद्यतनात्तुल्या, ज्ञानरूपाश्च या मुदा। प्रत्युतानन्तप्रख्यातप्रकारत्वेन सस्फुटम् ॥ ५०५ ॥ सुपाश्चात्यैर्जनैर्विश्वे, वर्णितं मुक्तकण्ठत । भगवन्तं खेप्टतमं, मन्यन्ते स्मानुभावत. ॥५०६॥ सुतात्पर्य्यमिदं तस्य, समग्रयशसः परम् । लक्षणं च महावीरे,' परिपूर्णसमन्वयः ॥ ५०७ ॥ श्रियः समग्रायाः-श्रीमॉश्च भगवान्वीरो, जन्मजन्मान्तरा; नुग.। खीयः गणघरश्चन्द्रभूतिस्तस्मै द्विजाय च ॥ ५०८॥ त्रिपद्यात्मकविज्ञानं, दत्वेत्थं द्वादशाङ्गकम् । चतुर्दशपूर्वज्ञानं, तस्मै श्रीगौत्तमाय च ॥५०९।। पूर्वधरश्रुतेऽपारपारीणं सुविधाय तम् । गणधरं मुनिपुङ्गवं, कृतवान्सदयालयः ॥ ५१० ॥ यस्यानन्तज्ञानलक्ष्म्या, नेतुं लामं च रोहकः । गाङ्गेयादिस्तदाख्यानं, भगवत्यां पञ्चमागके ॥ ५११ ॥ कृतवाँस्वद्विशेपेण, ज्ञातव्यं सूत्रपाठक । किं

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445