Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 368
________________ ३४२ , वीरस्तुतिः। - रुशब्दस्तनिवर्तकः । मिलित्वां च द्वयोरों, गुरुरित्युच्यते बुधैः ॥ ५३२ ॥ अज्ञाननाशनाजातो, जगद्गुरुरथोच्यते। सर्वज्ञश्चापि सोऽत्रैव, “वीरस्तु भग वान्वयम्" ॥ ५३३ ॥ यतोऽन्यदज्ञाननाश, कृत्वा च स स्वयं प्रभु । “जिन्नाण" मित्याद्यखिलो, न्यायस्तत्र सुघठ्यते ।। ५३४ ॥ रत्नत्रयस्वरूपस्य, “वीरस्तु' भगवान्स्वयम् ॥" कारयित्वा ज्ञानमदो, देवगुर्वो रहस्यकम् ॥ ४३५ ॥ तथा धर्मरहस्यं च, सम्प्रकाश्य खयं प्रभु.। सससारमुक्तेश्व, मार्ग सवरनिर्जरे ५३६ ज्ञापितोऽप्यस्ति यस्येल्यं, करणादनुभवस्य हि । मननध्यानमोक्षस्य, साधनाऽऽ. सक्तचेतस ॥ ५३७ ॥ जना हि निखिलाः सन्तः, शीघ्रं प्रापुर्महात्मनः। अतो हि भगवान्वीरो, भवस्यास्याखिलस्य च ॥ ५३८ ॥ कालेऽवसीर्पिणीसंज्ञे, चतुर्विंशतिसङ्ख्यकः । तीर्थङ्करोऽन्तिमोऽप्यस्ति, गुरुर्वन्योऽखिलैनरैः ॥ ५३९ ॥ तद्दर्शितोऽस्ति दशधा, व्याप्तो धर्मो दिगन्तरे। जैनधर्मः स एवात्र, सर्वदा नाऽपरः क्वचित् ॥ ५४० ॥ इत्यं भगवतो महावीरदेवोपदेशत । शुद्धभावेन परमस्तत्वनिक्षेपहेतुकः ॥ ५४१ ॥ पदार्थ खात्मनीत्येव, कृत्वा सन्धानमेव च । तदागमस्य सिद्धान्तमार्गस्य मननं तथा ॥ ५४२ ॥ कुर्वननुभवं तद्वच्छुक्लभावाधिक वेशनम् । गद्गदान्वितकण्ठेन, गाउँस्तद्गुणविग्रहम् ॥ ५४३ ॥ समयं मा प्रमादी- । श्वेति चर्यासमाहित. । अमूल्यसमयं खस्य, यापयन्तु सुध्यानतः ॥ ५४४ ॥ धन्यः स एव लोकेऽस्मिन्कीर्तिमांश्च सुधीर्गुणी । कुत. स एष संसारे, स्याद्वादा.. लङ्कतो नरः ॥ ५४५ ॥ तद्धस्तगतं सर्वमैहिक शान्तिमत्पुनः। जीवनोत्थं मोक्षरूपमपुनरावृत्तिसंज्ञकम् ॥ ५४६ ॥ समुत्थानमयं लोके, चाक्षयं बन्धवर्जितम् । ' कुञ्चिका सैव विज्ञेया, अव्यावाधस्य धामनि ॥ ५४७ ॥ पञ्चाङ्कनभूवर्षे, विक्रमाकस्य संवति । मधुमासेऽथ धवले, पक्षे दशमीसत्तियौ ॥ ५४८ ॥ निवन्धोऽयं समाप्तश्च, श्रीपुष्प-भिक्षुणा कृतः । श्रीमत्फकीरचन्द्रस्य, मुनेः शिष्येण धीमता ॥ शातपुत्रमहावीरजैनसद्धानुयायिना ॥ ५४९ ॥ , मङ्गलं भगवान्वीरो, मङ्गलं गौत्तमः प्रभुः । • 3. मङ्गलं स्थूलभद्राधा, जैनधर्मस्तु मङ्गलम् ॥ शिवमस्तु सर्वजगता, परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखिनो भवन्तु लोकाः ॥ १॥.

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445